पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ श्रीपमानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- जिनं गृहीत्वा सौधर्मेन्द्रस्य प्रसागमनम् पञ्चरूपकृदंकन, पविपाणिः स पाणिना | भक्त्या दधौ हृदो गर्ने, पहिरन्तरपि प्रभुम् ।। ६७२ ॥ चतुर्भिरपरै रूपै-छन-चामर-चजभृत् । पूर्ववत् पूर्वदिकपाल-चाल व्योमवर्मना ॥ ६७३।। समं सम्मदसमीत-सम्भ्रमोद्भासुरः सुरः। मन्दिर मरुदेवाया, देवाधीशः समाश्रयत् ॥ ६७३ ।। ततस्तद्रूपं सञ्जहे, प्रतिरूपं जगत्पतेः । मिथ्याज्ञानमियोत्पन्नं, सद्गुरुर्मरुतां पतिः ।। ६७५ ।। हुलाऽवस्वापिनी देच्याः, पार्थे प्रभुमतिष्टिपत् । त्रिविष्टपेशः प्रत्यूपो, दोपामिव दिवो रविम् ।। ६७६ ।। श्वेत चेतोऽनुकूलनि, दुकूलयुगलं प्रभोः । शंचीशोऽमुश्चदुखी, मुखेन्दोः कौमुदीनिभम् ॥ ६७७ ॥ म्यधान्नाथस तनय, शको मौक्तिककुण्डले । "जितौ घोण सेवाप्ती, जम्बूद्वीपविधू इव ।। ६७८ ॥ जिताम्यां सूर्य-सोमाभ्यां महसा यशसा प्रभोः। खकीयं कान्तिसर्वस्त्रे, पिण्डीकृत्येव ढोंकितम् ॥ ६७९ ॥ श्रीदामगण्ड वारि-नामुक्तं रनमौक्तिकैः । वितानेऽस्थापयनेन-विनोदार्थ विभूपरि ॥६८०॥-युग्मम् मणि-स्वर्ण-हिरण्यानो, धनदः सदने विभोः । शक्रादेशेन प्रत्येक कोटी त्रिशतं न्यधात् ।। ६८१ ॥ द्वात्रिंशतं पृथग नन्दा-सन-भद्रासनानि च । नामा यस्राणि माणिक्या-लङ्कारामप्यनेकशः॥ ६८२ ।। श्रीदोऽन्यदपि यद् तर, संसारमुखकारणम् । वस्तु शस्तं समस्तं तत् , न्यस्तयान जुम्भकोम्भितम् ॥ ६८३ ॥ १य-समन्द.1 २ स-सची० । ३ क-'यतो। ४ मेशामध्यकन्नुभम् । ५क-शतो। ७ उम्भित पूरितम् ।