पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ श्रीपानन्दमहाकाव्यम् [.श्रीजिनेन्द्र- जय नन्द युगादीश, सिद्धिवमग्रवर्तक । उच्चरचारयत्स्वे, चारणश्रमणर्थिपु ॥ ६४८॥ त्रिपटिरव्युतादीनां, पर्यायेण पुरन्दराः । विधिनाऽपयन नाथ, पूजयित्वा च तुष्टुवुः ॥ ६४९॥पझिा फुलकम् सौधर्मेण जिनापनादि ततः स्वकोडमीशान-शरणारोपिते प्रभौं । 'सौधर्माधिपतिः सात्र-फारेमेऽतिभक्तितः ॥ ६५० ।। स चतुर्दिक चतुर्यप्पा, विषाणाष्टकतो विधम् । मृत्वरीमिः क्षीरधारा-धोरणीभिरसिस्नपत् ॥ ६५१ ।। सह सर्वैः सुपर्देशः, सात्रपर्व सुपर्वभिः । कृत्वा त्रैलोक्यनाथस्य, मापदात्मपवित्रताम् ।। ६५२ ॥ सोल्लासवासनो दिव्य-पाससा वासवः खयम् । अमार्जयद् विभोरा, मनोरङ्ग तथाऽऽत्मनः ॥ ६५३ ।। रोगादिन्द्रोऽङ्गरागेगा, प्रभोलेने क्लेिपनम् । दुष्कर्मवज्रलेप तु, विलोपात्मनोऽखिलम् ॥ ६५ ।। अदृष्यैर्देवदूपयेई-नन्दनमणिमण्डनः । प्रभु च्यभूपयजम्भ-भेत्ता स्व सुरतैः पुनः ॥ ६५५ ॥ वारिः पारिजातादि-पुष्पैः सुरभिमिः प्रभुम् । अशोभयद् यशोभिः सै-रभितो भुपनत्रयम् ॥ ६५६ ॥ अनन्तमङ्गलासङ्ग-चङ्गासायंष्टमङ्गलीम् । लेखानगीलिलेखाने, भक्तिव्यक्त्या जगत्प्रभोः ॥ ६५७ ।। वादितोनादिवादित्रं, सुरोत्कीर्णसुमोत्करम् । हरिरुचारयामास, प्रभोरारात्रिकं पुरः ॥ ६५८ ।। भावपूजायामिन्द्रकता प्रमोः स्तुतिः इलातलमिलन्मौलिः, पौलोमीवल्लभः प्रभम् । रख-'युगाधीश । २ कमेण । ३ बलीपर्दचतुष्टयस । -तदात्मनः । ५ प्रेग्णः । ६ कुहुगादिना ! ७ स्वस्तिक गन्यायत दर्पण मत्स्य मुगठ-श्रीवरस-भग्रासन कुम्भ सम्पुटेत्यष्ट मझ- लागि। ८ ख-'जगद्विभो.'।