पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७३ परित्रालयम.] सप्तमः सर्ग: नाम्ना भीम-महाभीमौ, राक्षसासण्डलौ पुनः ॥ ६३५ ॥ किनरेन्द्रौ किन्नरच, तथा किम्पुरुषाभिधः ! सत्पुरुप-महापुरुपौ ख्याती किम्पुरुषेश्वरी ।। ६३६ ॥ अतिकाय-महाकायौ, महोगकुलेश्वरी । गन्धर्वाधिपती गीत-रति-पीतयशोऽभिधौ ।। ६३७ ॥ अप्रज्ञप्ति-पश्चा-यादीनामष्टमेदिनाम् । अन्तरान्दर्विशेषाणां, पोडशेयुर्विडोजसः ॥ ६३८ ।। तत्र सन्निहित-समा-नावानप्तिनायकौ । पञ्चप्राप्तीनां धाता, विधाताधिपती घुनः ।। ६३९ ॥ ऋष्याधिपालाह-मपिवादितवासी। ईश्वरो महेश्वरथ, भूतबादितकप्रभू ।। ६४०॥ सुवल्सश्च विशालय, ऋन्दितानामधीश्वरौ । महामन्दितकाधीशौ, हासो हासरतिस्तथा ॥ ६४१ ॥ श्वेतो महाश्वेत इति, 'कूष्माण्डा'ऽऽखण्डलौ पुनः । पक्का पक्कपतिः, पपकानां पुरन्दरी ।। ६४२॥ ज्योतिष्काणामसोयौ, सोमा-ऽऽदित्यावुप्यतुः । इति शाश्वत:पष्टि-'मेरु मौलिमुपागमन् ॥ ६४३ ॥ जिनशानविधिः केवलैमिश्चितैः कुम्भान् , मणि-मृद्-रूप्य-काञ्चनैः । कवान् प्रत्येकमष्टा, सहस्रं चाभियोगिः ।। ६४४ ।। योजनास्थान धनसारा-गुरुधूम(पी)धरान्तरान् । विविधितांचन्दनाघेश पदनासद(द)नीरजान् ॥ ६॥ नदीदनदीनाथ-मुख्यतीथोंदकै तान् । ततो गृहीत्वा इस्लाम्पा, पूताभ्यां चन्दनादिमिः ॥ ६४६ ॥ वाधानां वाद्यमानानां चतुर्भेदमृतामपि । नादेऽतिमेदुरे भेरु'-कन्दराप्रतिनादतः ॥ ६४७ ॥ १ राक्षसानामिन्द्री। २ ख- पुन २ ख-जवा।