पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दगहाकाव्यम् [श्रीजिनेन्द्र- आत्मरक्षत्रायविंशा-दिभिश्च चमरेन्द्रवत् ॥ ६२२ ॥ असुरैराहतो विध-गसुराया विभुर्वलिः । खराबानागमन मेरु, स्वामिसङ्गमसुन्दरम् ।। ६२३ ।।-युग्मम् धरणो नागाधिपति-धण्टा 'मेघस्वराऽभिधाम् । सेनान्या भद्रसेनेन, परिवाढ्य प्रबोधितः ।। ६२४॥ सामानिक पदसहस्याङ्करस्तचतुर्गुणः । पद्भिर्मुख्यमहिपीमि-वृतो नागैः परैरपि ।। ६२५ ।। यद् योजनसहस्राणि, पञ्चविंशानि विस्तृतः । यस चन्द्रमजा सार्द्ध-द्वियोजनशतोनतः ॥ ६२६ ॥ तद् विमानं समरा, अनुभक्पा फिलेरितः । 'मेरु मागाद् भगवत्ता, सुभगंभाधुकं स्यात् ।। ६२७ ।।-फलापकम् भूतानन्दो नागपंति-घण्टा 'मेघखरा'ऽमिधाम् । वादयित्वा पत्नीक नेत्रा दक्षेण बोधितः ॥ ६२८ ॥ सासानिकादिभिर्नाग-कुमाररभितो घृतः । सद्यो विमानमारुह्य, प्रपेदे मन्दराचलम् ।। ६२९ ।।-युग्मम् उभौ विद्युत्कुमारेन्द्रौ, हरिहरिसहोप छ । घेणुदेवो घेणुदारी, सुपर्णानामधीश्वरी ।। ६३० ।। अग्नीनां नायकायनि-शिखानामाग्निमाणवः । नमस्खदिन्द्री चेलम्य-प्रभसमसमाहयौ ।। ६३१॥ स्तनितानां तु सुघोप-महाघोषौ पुरन्दरी। वासयौ जलराशीनां, जलकान्ति-जलममौ ।। ६३२ ।। पूर्णसज्ञोऽयशिष्टास्या, शकौ दीपकुमारपा । दिकुमाराणाममिता-ऽमितवाहनवासबौ ।। ६३३ ॥ व्यन्तरेषु तथा काल-महाकाली पिशाचपौ। सुरूप-प्रतिरूपाही, भूवानां च पुरन्दरौ ।। ६३५ ।। पूर्णभद्र-माणिभद्रा-भिख्या अंधविडोजसौ । १क-स्पर्धि । १ -विभु-14 मरु'गिरिम् । ५ बाच मारामाभिन्द।। ५ दीप- पुमाषणा पती। ६ यापामिन्दी ।