पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिद्वयम् ] सप्तमः सर्गः १७१ आगमन् 'मेरु मुझेन, 'मनोरम विमानगः ॥ ६१०॥ 'विमलेन विमानेन, चतुःश्वविमानः । सुमनोभिः समं प्राप-दानवप्राणत प्रभुः ॥ ६११ ॥ 'आरणा-ऽच्युतयोरिन्द्र-त्रिविमानशतामरः । स्वर्गाद्रि 'सर्वतोभद्र'-विमानेन समाद्रवत् ।। ६१२ ।। तदा 'रसप्रभा'पृथ्व्यां, बाहुल्योत्सङ्गवासिनाम् । मैचन-व्यन्तरेशाना-मासनानि चकम्पिरे ॥ ६१३ ॥ पुर्या 'चमरचश्शा'यो 'सुधर्मा यां च संसदि । चमरासुरेन्द्र सिंहा-सने चमरके स्थितः ॥ १४ ॥ विज्ञायावधिना जन्म, जिनभर्तुरपादयत् । घण्टा मोघवरो' पत्य-लोकनेत्रा द्रुमेण सा ।। ६१५ ।। पतृपच्या सहसः स, सामानिकपदस्पृशाम् । घायनिौसयस्त्रिंश-लोकपालैवतुमितैः ॥ ६१६ ॥ पूर्वद्भिस्तिभिमुख्य-महिषीमिश्च पञ्चभिः । महानीकै सप्तमितेः, सप्तभिरतदधीवरैः ।। ६१७ ।। असुराणा चतुःपटरा, सहसरात्मरक्षिणाम् । पूतो विमानमरुक्ष-दाभियोगिकनिर्मितम् ॥ ६१८ ।। यत् पञ्चयोजनशत-समुन्नतगहाध्यनम् । यत् पश्चाशत् सहस्राणि, योजनानि तु विस्मृतम् ॥ ६१९ ॥ तद् विमानं सहस्राक्ष, ब वर्त्मनि ससिषन् । चमरासुरनाथोऽईत्-सनाथं 'मेरु मागमत् ।। ६२० ।-अभिः फुलफम् नगर्या 'बलिचञ्चा'यां, बलिपटामवाइयत् । महादुर्मण सेनान्या, वार 'महौषस्वराऽभिधाम् ।। ६२१ ।। सामानिकानां सहस्रः, पध्या तेभ्यश्चतुर्गुणः । १ मवनवासिनो गन्तराणां च प्रत्यकमैदाना की वो इन्द्री । तत्र भवनवासिगो दाधा, असुर-नाग-विद्युग-सुपर्ण-बहि वात-स्वनिप्त जलपि-दीप-दिनमारभेदात् । प्यन्तया गया, किसर-किम्पुरुप-यहोरग-गान्धर्य-यक्ष-राक्षस-भूता-पिशाधभेदात् । २ स-म चमरे स्थितः । इन्द्रपवर्णितानां समानापिकानां देवानाम् । १ मत्रिपुरोहिवस्थानीयः।