पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० श्रीपद्मासन्यमहाकाव्यम् [ीजिनेन्द्र पीठस्स कम्पनं कोयो-यधेखिनजानिज्ञता | घण्टाहतिः पच्यनीक-नेवाऽऽयानं चिमानिनाम् ।। ५९९ ॥ विमानकृतिसझेपो, सदृशोऽयं क्रमस्तदा । चतुःपष्टेरपीन्द्राणां, प्रत्येकं प्रत्ययत ॥ ६०० ।-युग्मम् ईशानेन्द्रादीनां मेरो सागमनम् इहान्तरे 'महाघोपा'-घण्टाधोपापमोधितः । धृतोऽष्टाविंशतिर्लक्ष-विमानभिदौमुदा ॥ ६०१ ॥ विमाने 'पुष्पक पुष्प-काभियोगिसकल्पिते । 'ईशानेन्द्रः स्थितः शूल-शोमी कृपभवादनः ॥ ६०२॥ दक्षिणेनशानकल्प-मुत्तीर्णस्तिर्यगधना । अधि'नन्दीश'मीशान-दिकस्ये 'रतिकरें गिरौ ।। ६०३ ॥ सद्धिप्य 'पुष्पक' भूपा, सचिपरतत्पुरो जन् । 'सौधर्माधिपयत् प्राप, 'सुमेरु शिखरं रयात् ॥६०४ ।।-फलापकम् सनत्कुमारो द्वादश-लक्षसहरनिमश्नगः । मुरैः परीतः 'सुमनो-विमानेन समागमत् ॥ ६०५ ॥ माहेन्द्रोऽपि विमानाष्ट-लक्षजैलक्षितः सुरैः । मनस्वरो विमानेन, 'श्रीवत्सेन समाययौ ॥ ६०६॥ माऽपि विमानलक्ष-चतुष्टयमुरैः श्रितः। 'नन्याय विमानस्थ-स्तीर्थनाथमुपागमत् ॥६०७॥ देवैर्विमानपञ्चाशन-सहसम्भवतः। लान्तकोपि 'कामग'-विमानस्था समागमद ।। ६०८॥ चत्वारिंशत्सहस्राणा, विमानानां पूतोऽमरः । शुक्रः 'भीतिगमा हेन, विमानेन समापतत् ॥ ६०९ ॥ सुरैः सह सहस्रारः, पदसहस्रविमान। १ पत्ति गानायकैन आहबानम् ! २ भयनपतीनां विशतिः, प्यन्तराणा द्वारिंशत् , ज्योति प्वाणां की सूर्य शशिमामानी, वेगानिकानां दशेन्द्राः । अत्र पसङ्खयाना सूर्याणां शशिनां च समू- हरूपेण व्याख्या मेया अन्यया इन्द्राणां गयाऽसद्ध्याता । ३ 'नन्दीश्वरे' हीपे । । विमानस्थ अमतः। ५ मालोकस स्वामी ।