पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिघाइयम् ] सप्तमः सर्गः प्रभो जग्मुलद्धीव-मनेऽने गच्छतामपि ।' पारंवारमवाराणि, नेत्राणि विदिवौकसाम् ।। ५८६ ।। अग्ने मार्गेपु रुद्धेपु, प्रभो क्षणकाङ्गिणः । अणिमासरणात् कपि, वक्ष्मीभूध पुरोऽभवन् । ५८७ ।। सिंहयानादू गजयानो-ऽश्वासनः कासरासनात् । दीपिवादात् पृषद्वाह्यो-हिनजो गरुडध्वजात् ॥ ५८८ ॥ दूरेणाध्यनि यानं स्वं, विदधे विबुधो मृधा । घरं शाचतवैराणा-मपि यत्र जिनान्तिके ।। ५८९ ।। युग्मम् अहो विश्वत्रये नाख, रूपस प्रतिरूपता । अहो लवणिमा कोऽपि, नेत्राणाममृताञ्जनम् ॥ ५९० ॥ अहो लोचनचारुत्य वचनानां न गोचरे । अहो शरीरसंस्थान-मास्वानं सौम्यसम्पदः ।। ५९१ ॥ अहो किमपि माहात्म्य, स्वामिनोऽस्य शिशोरपि यदास्पेक्षणसौख्येन, न नः स्वर्गेऽपि च स्पृहा ॥ ५९२ ।। शक्रेण स्वामिनाऽसाकं, प्रसादोज्याङ्गतः कृतः । येनानिन्यिमहे स्वात्र-महमेनं महेशितुः ॥ ५९३ ॥ इति अवाणा गीर्वाणा, कम्पयन्तै म फैन्धराम् । शिरःखभत्रसम्भार-परिहारपरा इव ॥ ५९४ ।।-पञ्चभिः कुलकर कराभ्यां कलयन् नार्थ, प्रथमानपधूत्सवैः । सुरी समं सहस्राक्षा, स्वेर्णशैलं समासदत् ।। ५९५ ॥ तत्रान्तः पाण्डुक यन, चूलिकां दक्षिणेन च । 'अतिपाण्डकम्बलाख्या, शिलास्ते स्फटिकोउबला ॥ ५९६ ।। सा योजनपञ्चशती, दीर्घा चन्द्रार्द्धसभिभा । तखां सिंहासने चाई-अन्मस्मात्राय शाश्वतम् ॥ ५९७ ॥ तत्र चित्रमाणिज्योति-श्चित्रितव्योमि वासवः । अप्रस्थापिततीर्थेश, प्राशुखो न्यपदन्मुदा ॥ ५९८ ॥ २-बापि ३ औजाभू । मेरु पर्वतम् । १ हरिणवाहनः। प.फा० १२