पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ नीपमानन्दमाहाकाव्यम् [श्रीजिनेन्द्र- निर्दम्भभक्तिर्दम्भोलि, विधागो बस्शुवैल्गुनः । सोऽभूदने बलदीव, स्वामित्येकेनें दत्तक् ।। ५७४ ॥ खस्वव्यापारकरणा-दिन्द्राः पश्चापि तेकरुचन । इन्द्रियाणीव जीवेन, स्वामिनाऽन्तरवर्तिना ।। ५७५ ॥ जगद्विभुं जगद्भाग्य, सङ्ग्रह्याङ्गमिवाश्रितम् । तेऽम्बरे मेदुरानन्दाः, पञ्चाप्युत्पेतुरुत्वराः ।। ५७६ ॥ स्वामीजयजयाराव-मुखरीकृतदिङ्मुखः । ततः सुरैर्नतस्तुल्य-कालमानतमौलिभिः॥ ५७७ ॥ देवानां विभुवफ्रेन्दु-दर्शनान्नेत्रकैरथैः । उन्मीलितं करद्वन्द्व-कमलैः कुम्भलायितम् ॥ ५७८ ।। स ऊर्ध्वगः प्रभौ धत्ते, यः क्रियां भक्तिसूचिकाम् । करैः कुमलितस्तेन, नाकिनां मौलिपु स्थितम् ॥ ५७९ ॥ सल्लक्षणानामष्टाग्रं, सहसं सामिनः समम् । द्रष्टुमटैच्छदक्षीणि, सहस्राक्षोऽधिकान्यपि ॥ ५८० ॥ सहस्रनेत्रोऽनुपम, खामिरूपं निरूपयन् । अमोघां श्लाघयामास, नेत्राणामनिमेपताम् ।। ५८१ ।। अनुप्ता नेनपुग्मेन, पश्यन्तः स्वामिनं सुराः । सर्वे सहस्रनेत्राप, स्पृहयन्ति स विसिताः ।। ५८२ ।। अहम्प्रथमिकाप्तानां, अभोर्मखमवेक्षितुम् । मरुतां स्फुरतामग्रे, सचट्टः कोऽप्यभूत् तदा ॥ ५८३ ॥ विमानपतयः प्रेसत-पताकापटपल्लवैः। प्रभोर्निरञ्छनानीच, सर्वधूस्पर्धयासुजन् ।। ५८४ ॥ अमिपेकं प्रभोः कत, काञ्चनाद्रौ शंचीश्वरः । तपचाल वाचाल-दिग्जालस्तूपैगर्जितः ।। ५८५॥ १ भारयन् । सुन्दरगतिः । ३ व-पलानः । ५ रूपेण । ५ अष्टोत्तरसहसाणां लक्षणाना नामानि फुत्रापिनो लम्यन्ते । ६ इन्द्रः। ७ ओवारणा' इति भाषायाम् । मेरु'गिरौ । ९ दम्योरप्यति क-