पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः सर्गः चरिनाह्वयम् ] जनयित्री जिनेशस्य, विश्वविश्वप्रकाशिनः । वर्ण्यसे वर्णिनीपु त्व, न कथं प्रथमा सत्तः ॥ ५६३ ।। सूनोजन्ममह कर्तु-महं ते प्रथमाईसः । सौधर्मेन्द्रः समेतोऽस्मि, न भेतव्यं शुमेत्वया ।। ५६४ ॥ इत्युक्त्वा मरुदेवायां, शकोऽवस्थापिनी ददौ । तपाइँ च प्रभोचक्रे, प्रतिच्छन्दममन्दधीः ॥ ५६५ ।। श्रीपभदेलख मेरी भानयनम् पञ्चेन्द्रियाणि जिवाऽयं, विषयान् पञ्च वञ्चयन् । पञ्चवाणं निर्वाण-श्वरन् पंञ्चमहानतीम् ॥ ५६६ ।। स्वीकुर्वन समितीः पश्च, पञ्चाचारपरायणः । पञ्चभूतमये पिण्डे, निर्ममत्वं प्रपश्चयन् ॥ ५६७ ।। पञ्चमं ज्ञानमुत्पाद्य, पंश्चमी गतिमेप्यति । तस्मादसुष्य मुख्यस्थ, पञ्चानां परमेष्ठिनाम् ॥ ५६८ ॥ रुपैः पञ्चभिराधास्ये, स्वयमाराघनामिति । विचिन्त्य पञ्च रूपाणि, पंबिपाणिविनिर्ममे ।। ५६९ ।। फलापकम् अनुजानीहि मां नाथ, मात्रार्थ 'मेरुमूर्द्धनि ! पुरुहूतः पुरो भूत्या, नत्वेत्युक्त्वा जगत्पतिम् ।। ५७० ।। पाणिद्वयेन गोशीप-चन्दनाक्तेम भक्तितः । रूपेणैकेन जग्राह, किल मङ्गलमङ्गवत् ।। ५७१ ॥-युग्मम् श्वेतातपत्रमेकेन, अभोरुपरि पृष्ठगः । सबभार समुद्धान्त, श्रेयस्तथेच यद् वभौ ॥ ५७२ ॥ स द्वाभ्यां बिभरानके, चामरे चाऽमलाभे । निजनेसहस्राणा, किरणश्रेणिवत् तते ॥ ५७३ ॥ १ निद्राफारिणी विधाम् । २३"पर्शन-रसन पाण-पशु-ओनाणि, रसर्श-रस-गन्ध-वर्ण- शब्दास्तेषाम " इति तत्त्वाथै (अ० २, सू, २०२१)। अहिंसा-सत्या उस्तेय जस चर्या-अकिञ्चनरवेति । ५ शान दर्शन पारित-तपो वीर्याचारपु सत्पर । ६ केनलसन्जक्रम् । ७ गुक्तिम् । ८ परमे पदे तिष्ठन्तीति परमै भिन , ते प पञ्चधा, अर्हर सिदाचार्यों पाध्याय साधुभेदत । ९ इन्द्र । १० ख-पुरुहूत'। ११ इन्द्रस । १२ श्वातपनम् ।