पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- वत् 'पालक वियलक्ष्मी-हारनायकता ललौ ॥ ५५० ।। विमानश्रेणयः क्षोण्या-भुत्तरन्त्योऽम्बराद्वभुः । प्रापेण्यास्तरङ्गिण्यः, सर्वतः पर्वतादिय ।। ५५१ ॥ वत् पालकन' पौलोमी-पतिः सूतिगृहं प्रभोः। प्रदक्षिणीकरोति सा, ध्रुवं धिण्यगणो यथा ।। ५५२ ।। ततैत्रिविष्टपस्वामी, स्वं विमानमतिष्ठिपत् । तत्पूर्वोत्तरदिग्देशे, मनो मुनिरिवात्मनि ।। ५५३ ।। ततोऽवसह्य वेगेन, स्वर्गेनः सन्निधौ विभोः। ययौ मदाद तदालोका-थल्लकोत्कलिकाकुलः ।। ५५४ ॥ ननाम वर्धाभपति-ईमात्रमापे प्रभुम् । तटोक्षोत्पद्यमानानि, पुण्यान्यातुमिवातुरः ।। ५५५ ॥ पुनः प्रदक्षिणीकृत्य, प्रभुमिन्द्रः समातरम् | नमश्चक्रे तितृष्णाः, पयः पीत्वा पुनः पिवेत् ॥ ५५६ ।। सौधर्मेन्द्रेण मरुदेव्या नुतिः जल्पति स ततोऽजल्प-सुकतालिः कृताञ्जलिः। मरुदेवामिदं देवा-धिपः सेवाकना कृती ।। ५५७ ।। जय विजगतीमात-जय त्रिजगतीनते।। नमस्ते त्रिजगत्स्तुत्यै, नमस्ते त्रिनगस्थिरे । ॥ ५५८ ॥ आसंसार हदि सारं, सारं श्रीधाम नाम ते । दारिदारण देीि, अपिण्यन्ति निधनरा ५९ अमुस्मिन् 'भरत क्षेत्रे, कालतो लोपमीयुपः । धर्मस्यौद्धारधोरेप-स्त्वयाऽयं अनितोऽङ्गजः ॥ ५६०॥ रत्नम् रोहणक्षोणि-नव देवि! तवोपमा । त्रैलोक्यस्याप्यलद्वारो, यतो जातोङ्गजस्वयि ।। ५६१ ।। था मातर्जनयत्यर्क-मेकलोकप्रकाशकम् । दिश दिशन्ति तो दिक्ष, पूर्वा सर्वासु कोविदाः ॥ ५६२ ॥ १ शचीपति -इन्द्र । २ भुवतारकाम् । ३ खर्गनाथ ४ ख-'स्वर्गेश। घ-यहोवो, ६ उत्कण्ठावलोलापुल । ७क-पत्वया'।