पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

< सप्तमः सर्गः चरित्रायम् ] उपान्दमान्तगीर्वाण-विमानमणिसानुभिः । सहस्रभानुः सहसा, कोटिभानुरिवाभवत् ॥ ५३८ ।। प्रचलन्ति विमानानि, चञ्चल: केतचाञ्चलैः। ध्योनि खं वीजयन्ति स्म, कान्तं रैविकरखि ॥ ५३९॥ करात्तैनीरभृन्नी -नाकिनां यानदन्तिनः । सत्कारकारिता तार्प, "सीकरासारतोऽहरन् ॥ ५४०॥ जस्ताः स्वसिनां यान-कासरा चासराधिपाद । नीरदाना न्यलीयन्त, तत्यहारिपु वारिषु ।। ५३१॥ नानाविमानरलांशु-बातरिन्द्रधनुशतम् । देवदेदेऽम्बुदेभ्यस्त-लेम्यश्छायोपरिस्थितः ॥ ५४२ ।। अधोऽम्बुधरधोरण्या-धवलाभिरलम्पद । विमानबैजयन्तीमि-चलाकावलिवेलिगताः॥ ५४३ ।। मन्दमान्दोलयन्नीर-धरनीरपरम्परम् । श्रयन सुरपुरन्धीणा, पमगन्धीन मुखानिलान् ॥ ५४४ ॥ मरतो नाम मित्राणि श्रीयन् परिरम्भणे । सिवे स्वपथनात, मरतामधियं मरुत् ॥ ५६५ ।।-गुग्म असत्यान् मघवोलाय, लधु द्वीपनदीपतीन् । नाना 'मन्दीश्वर द्वीप, 'पालके'न समापतत् ॥ ५४६ ।। तत्र दक्षिणपूर्वस्थे, स्थित्वा रतिकरे' गिरी। अपवर्तयदेशो-ऽङ्कवत् तत् 'पालक हरिः ।। ५४७ ॥ ततोर्वाक् कामन द्वीपा-धीन , विमानं तम्मुहुर्लघु | शक्रश्चके गुणस्थाना-जीव चारित्रवान् भवम् ।। ५४८ ।। 'जम्बूद्वीपे 'भरता', दक्षिणे क्षणतोगमन् । आघाईतो जन्मसम, निकषानिमिपाधिपः ॥ ५४९ ।। श्रेणीभूतोत्तरदरि-विमानान्तरगं पुरः। १ ख-'मानभिः ॥२ सहसकिरणः सूर्यः। ३ क-फरतीरिय'। ४ मेघजलैः। ५ क-सी- एरा०'फ-ज्यली०१७ देवेभ्यः । ८ भेषपरम्प १९क-'मलगताः । १० च-प- रम्पराः' । ११ देवान् । १२ गणितशः सहपाइपत् । १३ समीपे । १४ इमा