पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपनानन्दमहाकाव्यम् [श्रीजिर्नेल- उच्चको सुरचक्राणां, कुले फालकलाकुले ।। ५२५ ॥-युग्मम् कि प्रियायाः प्रियालाप-कलापप्रमदादहो। विस्मृति सम्प्रति प्रामा, विमानप्रेरणाऽपि ते १ ॥ ५२६ ॥ घनापनघटाच्छन्न-विमानो मानिनीजनैः। ज्योतिष्किकाणां कलह, कोयन् वर्ण्यसेधुना ) ५२७ ॥ सर्वतः पर्वतग्नामा-रामाणां रामणीयकम् । गुंा निरूपयचा, मन्दमन्दतमोऽसि किम् ॥ ५२८ ॥ सखे। सखेदवन्मन्द, यानं नानन्दकृत् च । निभालयसि नो वाला, 'पालके दूरगं पुरः ॥ ५२९ ।। अद्य प्रमादतो दीव्यन्, यदि पश्चादुवैष्यसि । सत्पुरः सुरसम्म, न मुखं द्रक्ष्यसि प्रभोः ॥ ५३० ।। इत्थं सुतिराहूताः, पुरुहूताग्रतो मताः । केचित् पश्चानिपतिता, अपि वानरतित्यरैः ॥ ५३१ ॥-पशिः फुटकम् प्रवेलु पुष्पपटली-प्रवराः सुरकिङ्कराः । अर्हत्पूजाकते देव-दमा इस सहामरैः ॥ ५३२ ॥ विमानिनां विमानानि, व्यक्तमामुक्तमौक्तिक । गतिवेगोद्गतः खेद-विन्दुइन्दै रियाधुवन् ॥ ५३३ ।। विकीर्णा स्याद् दीर्ण-हारमुक्ता दिघोऽपवन्न् । विदशानो विमानानां प्रेरितास्तारका इव ।। ५३४ ॥ मुक्तालकरणान्यासन् , धिष्ण्यानां श्रेण्यः क्षणम् । सम्मोत् तेषु शीर्णेपु, प्राक्तनेषु झुयोपिताम् ॥ ५३५ ।। इन्दुर सं पदमाप्तानां, देवानां श्रान्तिशान्तिदम् । मरीचिनिचयैश्चके, चन्दनैरिय चर्चनम् ॥ ५३६ ॥ शुंभ्रमावस्फरदानु-शुभ्रीतशिरोरुहाः। तदा नभसि भान्ति स, 'निर्जरा सजरा इच ।। ५३७ ।। १ क-गुळ निरूपयाा १२ इन्द्रसागे । ३ 'पहेरे' इति भाषायाम् । ५ युक्तालक- रणेषु । ५ पन्द्रः । ६ दशान्तिदायकम् 1 ७ क-'शुनसान' । -'भूत'।९ देवाः ।