पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] सप्तमः सर्गः केपि स्वाशनागीत-श्रवणप्रवणाशयाः । के प्याज्ञालोपतः कोप-मयदम्भोलिभूनियः॥ ५१३ ॥ केऽपि विस्फूर्जदूर्लस्थि-तूर्यनादोद्यदुद्यमाः । केपि केवलतीधैश-ध्यानसन्धानमानसाः ॥ ५१४ ॥ देवा देवेन्द्रमन्त्रीयु-स्त्वरितत्वरितरितैः । विमानगवधान-नानायानः परैरपि ।। ५१५ । चतुर्भि: कलापकम् तद्विमानैरनुगते-विमानप्रकरोगा। परितः पूरितो रेजे, सरित्पूरैरिवार्णवः ।। ५१६ ॥ विमानं व्योनि 'विमेर-जालक पालक' चलत् । पार्श्वस्फुरद्विमानेधा-स्फारिताक्षमिवावभौ ॥ ५१७ ।। हरेर्दयितुं देघा, जिनसेवार्थमागतम् । खें खं विमानमानिन्युः, 'पालका'ये कृवत्वराः ॥५१८ ॥ सदर विमानसवाद, ये दिवि स्वेदविन्दवः। ततोऽयोवन्त तेऽद्यापि, दृश्यन्ते विष्ण्यदम्भतः ।। ५१९ ।। घट्टस स्वविमानेन, कि विमानमिदं मम । "विपुलो झुपयोऽस्त्येष, द्वेषमेपिनमा मृपा ॥ ५२० ॥ कि मे गतिविलम्बाय, जायसे प्रविशन् पुरः।। यतो लीलावतीयान, यानहंसाः श्रयन्ति ते ।। ५२१ ।। आस्कालरति किं पशा, घानमये न पश्यसि । अयुत्सुकोऽसि तद् पाहि, पहिराक्षस्थितो गुतम् ।। ५२२ ॥ सहके हर्पसहर्ष-सर्षिणां वर्गियां तदा । मिथः कलहजो जो, फोपि कोलाहलो महान् ।।५२३॥ कलामकम् विमानसबससर्पा-माम कुस्ताभराः ।। महेऽद्य स महः कीटक, सम्मदों यत्र नार्दति ।। ५२४ ॥ केऽयीत्यायोपण तेनु-स्तदा मध्यवो गिरा । ? उज्ञाटितगवाक्षम् । २ इन्दस । ३.-'विमानसाहराइट्टाद, ये दिवः स्वेद । ४स-तदाऽद्योत.'। ५ ख-'कि श्रिमानेन'। ६ र-'पृधुलो' । ७ गामिनाम् । (ख-सही।