पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [ श्रीजिनेन्द्र- इति वल्लभया कश्चि-चतुर्वचनमः । उत्साहितस्तरासाह, सुरः सत्वरमन्धगात् ।। ५०० ।-पञ्चभिः कुलकम, मित्रचित्रसुखाखाद-मदमेदुरसम्पदाः। मुग्धा निर्गमयन्त्यायु-मंदिराभूच्छिता इव ॥ ५.१॥ लभन्ते दुर्लमान भावान , देहिनो यदुपासनात् । कृतता इव तं धर्म, न सरन्त्युपकारिणम् ।। ५०२ ।। अप्रदात्मना धर्मः, शर्म सारं शरीरिणः । विपयविप्लाययते, चालान् खेलनकरिव ॥ ५०३ ॥ धम्यों देशः कुलं रम्यं, रूपं चिद्रूपताऽश्चितम् । आयुरुल्लापतादीर्घ, श्रुतं सद्गुरुसंश्रितम् ॥ ५०४ ।। आर्याचारपरा नार्य-स्तनया चिनयान्विताः। लक्ष्मीर्लक्ष्मोज्झितेत्यादि, शुभं यदिह लभ्यते ।। ५०५ ॥ अमुख यदमत्येव-मिन्द्रत्वमपि सेव्यते । तद् ध्रुवं विद्धि धर्मस्सा-राधितस्याखिलं फलम् ।। ५०६ ॥ धर्मों युद्धि परां धत्ते, न जिनाराधनं विना । ऋातेपि विधुकान्ति कि, "विधुकान्तः सुधां श्रयेत् (सवेत् ?) ॥५०७।। कालादलक्षिते तसिन् , धर्म बोधप्रदानतः। जनानां जागरूकत्व, जनयन्त्यजिनाः ॥५०८ ॥ जन्मस्नानादिकल्याण-पर्षखेव सुपर्षणाम् । प्रापस्तीर्थङ्करोपासि प्रस्तावस्तापर्युत्तरः ॥ ५०९।। अहत्कल्याणपर्वाप्य-प्यकुर्वद्भिः सुपर्वभिः । सुपर्वत्वं कृतं व्यर्थ, यस्तीनेति न तेत पुनः ॥ ५१० ॥ तदेहि ते हितं घेतद् , दूरं प्रातः पुरन्दरः । एवमुद्दीपितो मित्रैः, कोऽपि स्वर्पतिमापचत् ।।५११३-एकादशभिः फुलकम् केऽप्यूर्ध्वावधूरूप-निरूपणपरायणाः। केपीशानेन्द्रमुख्येन्द्र-सान्द्रश्रीदर्शनोपवाः ॥ ५१२ ॥ १ इन्द्रम् । २ मोक्षसुखम् । ३ प-धर्मो' । ४ नीरोगता० । ५ फलरहिता । ६ चन्द्र- न्तमणि । ७ प्रधानः। ८फ-'भगवत्व' । ९देवान् । १० देवत्वम् । ।