पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'चरित्राद्वयम् सप्तमः सर्गः सहान्ता रत्नपाञ्चाली-मालासु त्रिदिवौकसः ।. शुमसौभाग्यशोमान-सङ्गमोत्कण्ठिता इव ॥ ४८७ । शतकोटिकरः कोटि-मितः परिवृतः सुरैः। विमाने नभसीवाभात, तारकस्तारकेश्वरः ।। ४८८ ।। घृतं विष्वग् विमानान्त-विमानी चैर्चिमानिनाम् । रेजे रत्नाद्रिबदू स्ना-धुदैः प्रत्यन्तपर्वतः॥ ४८९ ॥ विमानानि विमानानां, प्रतिविम्बमिथोऽन्तरा | वयमेतानि वा रम्या-णीति ज्ञातुमिबागमन् ॥ ४९० ॥ ततो जय जयेत्त्युचै-न्दिधन्दारकारकैः । गम्मीराम्भोधरधान-सगभैर्दुन्दुभिध्यनैः ।। १९१ ।। नटगन्धर्षनाट्यानी-कोषद्वादिवनिःस्वनैः। "विमानादगर्भपू, सम्मूर्च्छद्रिः प्रतिखनैः ॥ ४९२ ।। सकलैरप्येककालं, सम्मील्योल्लासितं किल । चचाल 'पालक' नाम, विमानं वासवेच्छया ॥ ४९३ ।।-त्रिमिर्विशेषफम् द्वात्रिंशलक्षसत्यान-र्विमानः परिवेष्टितम् । तिर्यमार्गेण 'सौधर्मो-तरतोऽप्युत्ततार तत् ।। ४९४ ।। नव प्राणेश! तीर्धेश-सेवाहेबाकिताफलम् । देयत्वमभवत् तत् कि, संदुपारत्यै प्रमाद्यसि ॥ ४९५ ।। संहिते सुकतर्रय, जिनजन्मोत्सवे स्यात् । शकरा सर्ने समेष्यन्ति, समदाः सपरिच्छदाः ॥ ४९६ ॥ प्रिय ! यधुत्सवेऽप्यंय, नेर देवाधिपाज्ञया । उरिष्ठसे विनिष्टं तद्, नुवं तब भवद्भयम् ॥ ४९७ ॥ सत् किमप्येवमेव त्वं, मन्मुखालोकमोहितः ।। अहं वायत् सहैप्यामि, स्वामिनासन महामहे ॥ ४९८ ॥ उत्तिष्ठोत्तिष्ठ तीर्थेश-पर्युपासनवासनः । आसादय महापुण्य, प्रसादय दिवस्पतिम् ।। ४९९ ॥ १ इन्द्रः । २ चन्द्र।।३-विमानं तर विमानौ०'12फ-'विमानादहिफ-स- इस्पात- । ६ तीर्भस पूजायै । ७ क-सहिते'। ८ पुण्यैर्मिलिने । ९क-प्य' । 4. का. २१