पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपशानन्दमझाकाव्यम् [प्रीजिनेन्द्र- पूर्णता तूर्णमेवैत-दाभियोगिकनाकिनः । निन्युर्विमानमिन्द्रस्य, मनोरथमिवोन्नतम् ॥ ४७४ ।। उत्तरं विकरोति स्म, तदा रूपं पुरन्दरः । जिनजन्मोत्सवाय प्राक्-उन्नीकृतमिवाद्भुतम् ॥ ४७५ ।। महिपीमिस्ततोऽष्टामि-र्जम्भारिः शोभितोऽमितः । सदृष्टिभिः प्रेवचन-मातृभिः श्रुतयोधयत् ॥ ४७६ ॥ गन्धर्चाऽनीकनाट्याऽनी-कानेककृतकौतुकः । होत् प्रदक्षिणीकुर्वन, पूर्वसोपानपंडितः ।। ४७७ ।। चञ्चद्विचित्रवादिन-वनमित्रमतिखनैः । तन्वद् विमानमादान-मिवारोहन महामहात् ।।४७८-त्रिनिर्विशेपकम् तत्रेन्द्रः पूर्वाभिमुखो, भानुः पूर्वाद्रिसानुवत् । भेजेऽचलागवत् पञ्चा-मनः पञ्चाननासनम् ।। ४७९ ॥ तेवत्योदीच्यसोपानः शक्रसामानिकाः क्रमात् । उपाविशन् विशिष्टानां, न क्रमस्य व्यतिक्रमः ।। ४८० ।। समेत्याउँपाच्यमोपानः, शिथियुखिदशाः परे । स्वस्वासनानि महलां, न स्पृहा परवस्तुः ।। ४८१ ॥ पुरतो मरुतो पत्यु-मुंफरादीनि रेजिरे । मङ्गलान्पष्ट निस्पिष्ट-दुष्टारिष्टानि देहिनाम् ॥ ४८२ ।। अईयानोद्भवं पुण्यं, स्वर्पतेर्वपुरन्तर । अमादभात्रमुद्धान्त, श्वेतच्छनच्छलादलम् ।। ४८३ ॥ चामरैश्चामरेशस्य, चञ्चल रुरुचेतसम् । कटाक्षः पुण्यलक्ष्म्येष, निक्षिप्त स्तरक्षणोत्कया ।। ४८४ ।। सहस्रयोजनोत्सेपो, विरेजे जम्भजिदूध्वजः । चिमानाने पताकामिा, सस्क्रियाभिरिवोत्तमः ॥ ४८५ ।। प्रतिमानैर्विमानान्त-"न्नभिन्मणिमिचिपु । देवाधिदेवसेवाय, बहुमूर्तिरिवाभवत् ।। ४८६ ॥ १ समितिपयकासिनितरारूपाप्टमवचनमातृभिः। २फ-पमय'। ३ क-तत्रलो। १ दक्षिणनि गणिभिः ! ५ इन्द्र ।