पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिनाइयम् ] सप्तमः सर्गः १५९ उल्लसद्धिः करैः श्लिष्टा-खिलकाष्ठाङ्गनागणम् ॥ ४६१ ॥ सुमनोदृश्यनोऽश्वेम-स्थिरीकरणकारणम् । कुम्भिकं भौक्तिक दाम, तत्र बनाङ्कुशोऽप्यभात् ॥ ४६२ ॥ तदीयामवद्भिस्तद्-दाम मौक्तिकदामभिः । रेजेर्द्धकुम्भिक पार्श्व-मृतस्तस्पा करिव ॥ ४६३ ॥ तबामणीयताऽऽलोक-कौतुकादिव मन्दताम् । संश्रित्यान्दोलयन्ति सा, तानि पूर्वादिवाययः ॥ ४६४ ॥ तदन्तः प्रस्फुरनाद, मरुख कर्णसुधां व्यधात् । कापि नाता परं रम्प-मस्तीति प्रस्तुननिय ॥ ४६५ ॥ सिंहासममिदं श्रित्वावायुश्रीदेश दिमिह । भद्रासनान्यशोमन्त, 'सामानिक दियौकसाम् ॥ ४६६ ॥ तापन्ति चतुरशीति-सहसमिसिस्पृशाम् । अष्ट मुख्याप्टदेवीना, पूर्वस्यामासनानि तु ॥ ४६७ ।। युनमम् भद्रासनान्यम्यन्तर-सम्यानां त्रिदिवौकसाम् । द्वादशासन सहस्राणि, श्रिवान्यग्निदिशं पुनः । ४६८ ॥ दक्षिणायां दिशि वर्ग-सदां मध्यसदासदाम् । आसनानि शुशुभिरे, सहसामिण चतुर्दश ।। ४६९ ।। आसनानि तु देक्षिण-पश्चिमायां दिशि कमात् । पोडशासन् सहसाणि, वामपर्यदिवौकसाम् ।। १७ ॥ आसनान्यातन सप्ता-नीकनायकनाकिनाम् । खर्लक्ष्मीतिलकानीच, पश्चिमाशाथिवानि तु || ४७१ ।। प्रत्याशं चतुरशीति-सहस्राण्यात्मरक्षिणाम् । परितोऽप्यासनानीन्दु-धिष्ण्यानीय धुनं भुः ।। ४७२ ।। विमानेन्द्रस्य तस्मान्यै-रिमानेरपितं जितः। सम्पीय स्खमहो दण्डे, रतासनततिन्छलात् ।। ४७३ ।। १ फाप्क्षामिनीफुलम् । २ क-'दामभितिकादिमि'। ३ स-एकाले। ४ मौक्तिकदागानि । ५ वायुकोमोत्तरेशानदिक्षु। ६ सामानियादेवानाम् । ७ देवानाम् । ८ मध्यसभास्थायिनाम् । नैऋत्यपोणे । 8