पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-. चरिनाहगम् ] सप्तमः सर्गः अवान्तरैर्दिव्यास्त्रवद, क्रिया सुपर्ववत् । घण्टाधनिर्विमानेषु, प्रतिशब्दैरवर्धत ।। ४३६ ॥-युग्मम् घण्टानां तेन घोपेणा-खिलदिङ्मुखसेलिना । भेशुः सुधाभुजः सर्चे, किमेतदिति सम्भ्रमम् ॥ ४३७ ॥ गुरोः शिष्येप्पियाक्रोशै-धष्टारावैर्युवासिपु । अवधानगतेपूच्चै नैगमेपी त्यभापत ॥ ४३८ ॥ भो भोः सर्वे ! सुपर्वापणः ।, शक्रोमाफम्पशासनः । स देव्यादिपरीवारा-नित्यादिशति वा स्वयम् ।। ४३९ ।। 'जम्बूद्वीपस्य 'भरते', दक्षिणाय मध्यमे । मागे कुलकृती मामे-रजनि प्रथमो जिनः ॥ ४४०॥ यातारस्तत्र तजन्म-कल्याणिकमहोत्सवम् । कर्तुं वर्ग यूयमपि, त्वरवं सपरिच्छदाः॥ ४४१ ॥ अद्यानसिकमस्माकं, नौकनायकतास्पृशाम् । पुण्यैरगण्यैरुद्धिन्न-मेतदेव महत् फलम् ॥ ४४२ ।। यद् धृन्दारकवृन्दानां चतुर्भेदभृतामपि । नास्ते परै परं कृत्य-महत्कल्याणपर्वणः ॥ १४३ ॥ -कल्या कल्याणपाणि, जिनानां जनयन्ति थे। पितबुद्धयेव सेवन्ते, तोनि तीननुवासरम् ।। ४४४ ॥ सुराः श्रुत्वेति तामाज्ञा-माशु मुक्ता प्रमत्तताम् । गीर्वाणपतिमावः, सुविनीतं गुणा इव ।। ४४५ ॥ . आदिष्टः पालकाऽभिख्यो, जम्भजेत्राऽऽभियोगिकः । "ईहायानं महामानं, विमान करण्यतामिति ॥ ५४६ ॥ पञ्चपोजनशत्युच, लक्षयोजन विस्तृतम् । अईजन्ममहनीत्या, ध्वजैर्नृत्यमुजैरिव ॥ ४४७ ।। 'पालक' नाम शक्राज्ञा-पालक पालका क्षणम् । विमानमा विद्यमान--प्रतिमानमय व्यधात् ॥ ४४८॥-युग्मम् १ देवाः । २ इन्द्राणाम् । ३ मुरसमूहागाम् । ४ मवरूपति-व्यन्तर ज्योतिष्क पैमानिधि 'चतुःप्रकाराणाम् । ५ कल्याणपर्वागि । ६ कल्यान् । ७न्देष्ण । ८ जाहानुकूलगतिकम् ।