पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- पर्वतायुभवेत्यूचु-रुचैः कर्णान्तिके प्रभोः ॥ ३९७ ॥ जगद्रक्षाक्षमसास, जगत्कल्याणकारिणः । यद् रक्षा मङ्गलाशीश्य, वासो भक्तिक्रमो हि सः ॥ ३९८ ॥ परमार्थाजगढूढे व्यवहारो महत्तरः । व्यवहारपरीहारे, परमार्थो न सिद्धिदा ।। ३९९ ।। तत्र स्तम्भसहस्राङ्के, सूतिकासदने नये । जिनं तअननी चैता, नीत्या शय्याश्रितौ व्यधुः ॥ ४०० ।। ता दिशा विदिशा कन्या, स्वस्खदिग्विदिगाथयाः । ऊो-यो-मध्य रुचका'-द्रीणां शय्यान्विकस्थिताः ॥ ४०१॥ अर्हतोऽहजनन्याश्च, गुणैगौरवितानि ताः। मायन्त्यो मङ्गलान्यु-रासीनास्तस्थुरुन्मुदः ॥ १०२।। पक्षद्वयविशुद्धेन, इंसेनेय सरोजिनी । विष्टपस्याप्यधृष्येण, ट्र्यक्षेणेव कन्दरा ॥ ४०३ ।। चलाधिक्यता गन्ध-सिन्धुरेणेच 'विन्ध्य'भूः । विशदश्रीवरेणैरा-पणेनेवेन्द्रयादिनी ।। ४०४ ॥ सङ्कल्पदेन कल्पद्रु-णेच 'नन्दन मेदिनी । महोमयेन माणिक्ये-नेव 'रोहण'शैलभूः ॥ ४०५ ॥ अलक्ष्यलक्ष्मणा पाले-दुनेयेशालिकस्थली। श्रेयाकृता कौस्तुभेने-पेन्दिराविहरटी ।। ४०६ ।। श्रेयापैदेन सत्पात्र-दानेनेवेन्दिरोन्नतिः । सम्पपास्यत्वास न, शमेनेय श्रुत्तोन्नतिः॥४०७॥ महानन्दनिदानेन, ज्ञानेनेव तपक्रिया । पुत्रेण प्रभुणा तेन, मरुदेयाऽद्युतत् सदा ॥ ४०८ ।। पद्मिा फलकम् इन्द्रीणामागगनम् इस शाधतघण्टानां, प्रभुधाब्धिघटोत्कटः नाकलोके वेककालं, नादः प्रादरभूत् पदा ।। ६.९ ॥ १ महादेवटलपरमभिः। २ लक्ष्मीपतिहदया। ३ श-प्रदेन । सक्षुध- समीपवदुत्कटः।