पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः संग चरित्राह्वयम् ] १५३ हारीणि त्रीणि कदली-गृहाण्युवैत्रिचन्किरे ॥ ३८४ ॥ तास्तेषामन्तरेकैक, खरिमानापमानकृन् । 'सिंहासनसनाथार, चतुःशालमकल्पपत्र ॥ ३८५ ॥ ता निन्युभक्तिशालिन्य-अतु शालेऽथ दक्षिणे। कराञ्जली जिनं न्पस, तदम्बां दत्तवाहवः ॥ ३८६ ।। लक्षपाकेन तैलेन, सिंहासननिवेशिता । अभ्यानजुरुमौ भया, तत्र ताथेटिका इर ।। ३८७ ।। ता संजहुईयोदेह-स्नेहसुद्वर्तनस्ततः । त तासां हृदि सङ्कान्त, इव खेहो बहुस्त्यभूत् ।। ३८८ ॥ नीत्वा प्राच्यचतुःशाले, न्यस्य सिंहासनेऽम्बुभिः । तास्तावसिपनासं-स्तदात्मानोऽपि निर्मलाः ।। ३८९ ।। दगान्धमृजन् गन्ध-पायवसनैश्च ताः। पाति म बिलय तासा-मप्यही जलमावता ।। ३९० ।। गोशीर्पचन्दनरच्या, ततस्तास्तावचर्चयन् । तासां भवदवोद्भिा-स्तापः प्राप शमै पुनः ॥ ३९१ ३ तोपर्ययस्ययन धर्य-वामपसनानि ताः। सलास्सानीव तान्यासन , सुस्थानासिमुदाऽनिलैः ॥ ३९२ ।। तावुभौ भूपयन्ति स, दिव्यराभरपौरिमाः । नेदं विदुः स तावेव, अवनत्रयभूपणम् ।। ३९३ ।। अथोत्तरचतुःशाले, ता जिनं जिनमातरम् । नीत्वा न्यवेशयस्तत्र, रनसिंहासनोपरि ।। ३९५ ।। गोशीपंचन्दनान्येता-स्ततः क्षुद्रहिमाद्रि'स । साक समानाययन्ति स, 'त्रिदशैराभियोगिकः ।। ३९५ ॥ ताः कृतेरणिदारुभ्या-मनौ गोशीपचन्दनम् । हुत्वा सद्रक्षया पक्कू, रक्षापोट्टलिको तयोः ।। ३९६ ॥ ता समास्कालयन्त्योऽध, मिथः पापाणगोलको । १-मन्तरेणक'। २सिंहासनान्वितमध्यभागम् । ३-प्रदशिये'। ५ दाल । ५स-पापाय । ६ ल्यारक्या जादगम् । ७ कलापिमा । ८ ९ । म.१०२०