पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- आययुर्दिकुमार्योऽर, प्रत्यभिचक पर्वतान् । प्रेरिताः प्रियसख्यैव, भच्या सेवाकृते प्रभोः ॥ ३७२ ।। इलादेवी सुरादेवी, प्रथिवी पद्मवत्यपि । एकनाशा नवमिका, भद्रा शीतेति सञ्चिता ।। ३७३ ।। कृत्वा नर्ति स्वमाख्याय, प्राग्यजिन-जिनाम्बयो। गायन्त्यः पश्चिमनैता, हस्तस्थव्यजनाः सिताः ॥३७४ ।। अष्ट दिकन्यकाथैयु-रौदीच्य रुचकाद्रितः । यानरतिमनोयान-राभियोगिक्रयोगतः ।। ३७५ ॥ अलम्बुसा 'मिश्रकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा ही श्री-रित्याहानसमन्विवाः ॥ ३७६ ।। प्राग्यत् प्रभु प्रभोरम्बा, नत्वाऽऽत्मानं निवेद्य त। गायन्त्यभामरकरा, उत्तरेणावतस्थिरे ।। ३७७ ।। दिकन्या पिदिग्'रुचका-दिभ्योऽभ्येयुश्चतुर्मिताः । चित्रा चित्रकनका स-तेजाः सौदामिनी तथा ॥ ३७८ ॥ स्वामिन स्वामिजननी, नत्याऽऽध्याय तथैव ताः । ईशानादिपिदिक्ष्वस्थु-यन्त्यो दीपपाणयः ॥ ३७९ ॥ दिकन्या 'रुचक द्वीपा-न्तरादीयुश्चतुर्मिताः । रूपा रूपांशुका चापि, रूपया रूपकायती ॥ ३८० ॥ नाभिनाल प्रभोश्छिचा, 'ता मुक्त्वा चतुरगुलम् । विचरं चख्नुस्तं तत्र, चिक्षिपुर्हदि भावयत् ।। ३८१ ॥ एतदत्युजलरेता, 'ज-माणिक्य-मौक्तिक। पूरित "विचरं चतु-रात्मानं सुकृतरिय ॥ ३८२ ॥ भिः सम्भृतं तस्योपरि पीठं च ता व्यधुः। कल्या कल्याणमालाभि-रात्मानं परितः पुनः ॥ ३८३॥ प्रतिकाश्मनो दिक्ष पूर्वयाम्पोचरासु ताः । १ पश्चिम० । २ उत्तर 1 ३-मिभकेशाक-श्री ही' । ५ स-रूप सिका' । ६ क-'रूपा' १ ७ ख-'चतुरमुलीग । ८ य-विदर'। ९ नामिनालम् । १० हीरक० । ११ क-'पिदर'। १२ रा-'फन्या.' ।