पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रांवम ] सप्तमः सर्गः स्वर्णाद्रौ 'नन्दने रज-कूटस्था ऊर्चलोकगाः। अथेयुरष्ट दिकन्या, भक्तिधन्याशया स्यात् ॥ ३५९ ।। मेघबरा मेघवती, सुमेघा मेघमालिनी। तोयधारा विचिना च, यारिणा घलाकिका ॥ ३६० ॥ तीर्थकृत्-तीर्थकृन्मात्रो-स्तारलथैच नति-स्तुती । कृत्वा विचक्रिरे मेधान्, पुण्यराममदनदान् ॥ ३६१ ।। तासां गन्याम्पृश्याः, प्रणयौ योजनारधि ! शान्ति रजच तापश्च, जिनेश्वरगिरा यथा ॥ ३६२ ।। जानुमात्र मिमा व-र्य पुष्पप्रकरं न्यधुः । से भेंममरारावैः, साराविणमियाकरोत् ।। ३६३ ।। एताभिरभितः पञ्च-वर्णैटिनपञ्चितः । विचित्रैरपि पुष्पौधः, सचिन धरियभूत् ॥ ३६४ ।। ततः संहृत्य जीमूत-जालं जिनपतेर्गुणान् । मारन्स स्थानके हृष्टा, निविष्टास्ता यथोचिते ।। ३६५ ॥ अष्ट दिकन्यकाः प्राच्य-रुचका द्रिस्थितास्ततः । विमानगतोऽन्योन्यं, स्पर्द्धमानरिवागताः ॥ ३६६ ॥ ताथ नन्दोत्तरानन्दे, आनन्दा-ऽनन्दवर्द्धने । विजया बैजयन्ती च, जयन्ती चाऽपराजिता ।। ३६७ ।। देवे(जिने १)न्द्र मरुदेवां च, नत्वा मुत्या च पूर्ववत् । गायन्त्यस्तद्गुणानस्थु-स्ताः प्रास्पास्थिदर्पणाः ।। ३६८ ।। दिफन्योऽष्टायपेतु-पाच्य रुचका चलान् । आकृष्टा विभुमाहास्य-गुणैरिख गुरुत्वराः ॥ ३६९ ॥ समाहारा सुप्रदत्ता, सुमघुद्धा यशोधरा । लक्ष्मीयती शेपवती, चित्रगुप्ता वसुन्धरा ॥ ३७० ।। माग्यजिनं जिनाम्यां च, नत्वाऽस्मानं निवेद्य च । तस्पर्मुङ्गारशृङ्गार-पाणयो दक्षिपोन ताः ॥ ३७१ ।। १ म-'तया'। २ऊदिकुमारिका । ३ पुष्पचकर। फ-सम्प्रम। ५ख-'स्तुत्या'। ७ दक्षिण। ६चजन्य