पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० श्रीपानन्दमहाकाव्यम् [भी जिनेन्द्र अद्गुणगणाधान-स्तुतिगानच्छलेन ताः । उद्गिरन्ति स 'चित्तान्त-रमान्तमिव सम्पदम् ॥ ३४६ ॥ अधोलोककतावासा-स्ततोऽष्टौ दिममारिकाः । समीयुमरुदेवायाः, समदाः सूतिमन्दिरम् ।। ३४७ ।। भोगङ्करा भोगवती, सुभोगा भोगमालिनी । सुषत्सा वत्समित्रा च, पुष्पमालावनिन्दिता ॥ ३४८॥ तत्राहतोऽर्हन्मातुश्थ, दचा तिस्रः प्रदक्षिणाः ! वाः प्रणाम च निर्माय, निर्मायमिदमुचिरे ॥ ३४९ ॥ जय निजगदाकल्प-कल्पद्रुप्रसवावने । जगन्मावर्जगत्पूज्य-तमे ! स्वामिनि ! ते नमः ।। ३५० ।। जातपैलोक्यदीपो य-बैलोक्यजननि ! त्वया । उदेष्यति प्रकाशोऽस, लोकालोकप्रकाशकः ।। ३५१ ।। रामासु प्रधमा मात-स्त्यं प्रस्य जिनेश्वरम् । सैर पूर्चा श्रुता दिक्ष, या प्रसौति दिनेश्वरम् ॥ ३५२ ॥ न प्रसते पुरन्धी का, परद्रोहपरान् नरान् । परोपकारसारं तु, फाऽप्येका त्वादशी यदि ।। ३५३ ।। अहेश्चक्री बेलो 'विष्णु-चिोपकृतिलालसः । दाता दान्तेन्द्रियो विद्वान् , पुण्यस्वीकृक्षितो भवेत्त् ॥ ३५४ ।। दिशुमार्यो धर्य मात- रघरधोलोकसंश्रयाः । जिनजन्मावधेयुद्ध्या, समेनास्तमुपासितुम् ॥ ३५५ ।। तन्मा कार्भियं मात-रित्युक्त्वेशान दिशाश्रितम् । प्रामुख सतिवेश्मता-स्तेनुः स्तम्भसहसमन् ॥ ३५६ ।। परिता खतिकाहर्य-मसिलाशुचिपुदलान् । आयोजनं समाजगु-स्ताथ संवर्नयायुना ॥ ३५७ ।। ततः संहृत्य संवर्न यातं नत्या जिनं प्रभुम् । निकषा तं निषण्णास्ता, गायन मान् स्थिताः ।। ३५८॥ १दपमध्ये । २-'मारचनमित्ता' । ३ निष्कपटम् । १ सूर्यम् । ५ बलराम । ५ पासुदेव ।