पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाइयम् ] संलगः सर्गः वर्णाद्रौ 'नन्दने रन-कूट'स्था ऊलोकगः) अथेयुरष्ट दिवान्या, भक्तिधन्याशया स्यात् ।। ३५९ ॥ घङ्करा मेघवत्ती, सुमेघा मेघमालिनी। रोयधारा विचित्रा च, चारिपेणा यलाकिका ॥ ३६० ॥ धकत्-तीर्थकृन्मानो-स्तास्तथैव नति-स्तुती । कृत्या विचक्रिरे मेघान्, पुण्यराममदनदान् ।। ३६१ ।। तासां गन्धाम्बुवृष्ट्योा, प्रययौ योजनावधि । शान्ति रजच तापश्च, जिनेश्वरगिरा बैंधा ।। ३६२ ।। जानुमात्रमिमा वर्षे-य पुष्पप्रकरं न्यधुः । से अमद्धमरारावा, सांराविणमित्राकरोत् ॥ ३६३ ॥ एताभिरभितः पञ्च-वर्णैरिनपश्चितः । विचित्रैरपि पुप्पौषैः, सचित्रेब धरित्र्यभूत् ॥ ३६४ ।। ततः संहृत्य जीमूत-जालं जिनपतेर्गुणान् । गायन्त्यः स्थानके हृष्टा, निविष्टास्ता यथोचिते ॥ ३६५ ॥ अष्ट दिकन्यकाः प्राच्य-'रुचका द्रिस्थितास्ततः । विमानगतोऽन्योन्य, स्पर्द्धमानरियागताः ॥ ३६६ ॥ वाथ नन्दोत्तरामन्द, आनन्दा-मन्द्रवर्द्धने । विजया वैजयन्ती च, जयन्ती चापराजिता ।। ३६७ ॥ देवे(जिने ?)न्द्र मरुदेवांच, नत्वा मुंत्वा च पूर्ववत् । गायन्त्यस्तद्गुणानस्थु-स्ता प्राकपाणिस्थदर्पणाः ॥ ३६८ ।। दिकन्योऽष्टावापेतु-पाच्य रुचका'चलात् । आकृष्टा विशुमाहात्म्य-गुणैरिच गुरुत्वराः ॥ ३६९ ॥ समाहारा सुमदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेपवती, चिन्नगुप्ता वसुन्धरा ॥ ३७० ।। प्राग्वजिनं जिनाम्यां च, नत्वाऽऽत्मानं निवेद्य च । तस्थुर्धशारशृङ्गार-पाणयो दक्षिणेन ताः ।। ३७१ ।। १ क-तथा' । २ ऊर्मविस्कुमारिकाः । ३ पुष्पप्रकर ५ स-स्तुत्वा । ७ दक्षिण . ४क-'सग्नमः। ६आजग्मुः।