पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपद्मानन्दमहाकाव्यम् [ भीजिनेन्द्र- अहद्गुणगणाधान-स्तुतिगानच्छलेन ताः । उद्भिरन्ति सचित्तान्त-रमान्तमिव सम्मदम् ॥ ३४६ ।। अधोलोककृतावासा-सतोऽष्टौ दियामारिकाः । समीयुमरुदेवायाः, समदाः सूतिमन्दिरम् ॥ ३४७ ।। भोगङ्करा भोगवती, खभोगा भोगमालिनी । सुवत्सा वत्समिन्ना च, पुप्पमालारनिन्दिता ॥ ३४८ ।। वाहतोऽर्हन्मातुथ, दत्वा तिला प्रदक्षिणाः । ताः प्रणामं च निर्माय, निर्मायमिदमूचिरे ॥ ३४९ ॥ जय निजगदाकल्प-कल्पद्रुप्रसवायने । जगन्मातर्जगत्पूज्य-तमे ! स्वामिनि ! ते नमः ॥ ३५० ।। जातन्त्रैलोक्पदीपो य-बैलोक्यजननि ! त्वया । उदेष्यति प्रकाशोऽस्स, लोकालोकप्रकाशकः ॥ ३५१ ।। रामासु प्रथमा मात-स्त्वं प्रमय जिनेश्वरम् । सैव पूर्चा श्रुता दिक्षु, या प्रसौति दिनेश्वरम् ॥ ३५२ ॥ म असते पुरन्धी का, परद्रोहपरान् नरान् ।। परोपकारसारं तु, कायेकर वाशी यदि ।। ३५३ ॥ अहंश्चक्री यलो विष्णु-बिश्वोपकृतिलालसः । दाता दान्तेन्द्रियो विद्वान् , पुण्यस्वीकृक्षितो भवेत् ॥ ३५४ ।। दिकुमार्यों वयं मात-रष्टाधोलोकसंश्रयाः। जिनजन्मारधेर्युवा, समेतास्तमुपासितम् ॥ ३५५ ।। तन्मा कार्पोभयं मात-रित्युक्त्वेशानदिकश्रितम् । प्राथुख सतिवेश्मता-स्तेनुः स्तम्भसहसमत् ।। ३५६ ॥ परितः सतिकाहर्म-मसिलाशुचिषुद्गलान् । आयोजनं सगाजहु-स्ताश्च संवर्गवायुना ।। ३५७ ॥ ततः संहत्य संवर्च-यात नत्वा जिनं प्रभुम् । निफषा तं निपण्णास्ता, गायन्त्यस्तद्गुणान् स्थिताः ॥ ३५८ ॥ १६दरामध्ये । २रा-मादेवनन्दिता' । ३ निष्कपटम् । ४ सूर्यम् । ५ बलरामः । पामुदेयः ।