पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामः सर्गः चरित्राहयम् ] १४९ नारकाणामिति क्षिस्वा, दुःखान्यपि चलान्यपि । सुखानि प्रभवन्ति स, प्रभावेन प्रभोन किम् ॥ ३३४ ॥ नारकरणो नराणां च, जल-स्थल-सचारिणाम् । तिरथा च सुखोलासैः, स्वर्गिभ्यो न मिदा तदा ॥ ३३५ ।। दावपावकतः सद्यः, सुधाकुण्डमिवाश्रितः। कुंहूद्धान्तादिव ध्वान्तात् , प्राप्तः पूर्णेन्दुकौमुदीम् ।। ३३६ ॥ नरकापासता स्वर्गा-ज्वासवासमिवागतः । सदानन्दमयो जज्ञे, विश्वो विश्ववयीजनः ॥ ३३७ ॥-युग्मम् असौ नः स्वाम्यलङ्का, कीर्तिमौक्तिकमण्डनः । इत्युन्मदास्तदा मापु, प्रसादं परमं दिशः ॥ ३३८ ।। तोयाशयेगु लारयेव, प्रभुपूजाकृत किल । घृतद्वपुष्पसम्भारा, सञ्चचार शनैर्मरुत् ॥ ३३९ ।। जन्तुजातकजीवातौ, जाते तत्र जगत्पतौ । जीबानुकम्पयेचासी-सुनिवन्मन्दगो मरुत् ॥ ३४०॥ कि जाते रजसा स्तरी-मू संच इन अभी । इति गन्धाम्बुवःणो-स्कर्ष तस्याहरन् घनाः ॥ ३४१॥ मम स्वामिपदस्पर्श, पावित्र्यं सून्नयिष्यति । तदेति मेदिनी मन्ये, समदा समृदश्वसत् ॥ ३४२ ।। अनाहतो ननादाब्द-गम्भीरो देवदुन्दुभिार जिनजन्मोत्सव कर्तु, देवानुत्साहयन् दिवि ।। ३४३ ॥ आसनफम्पाद्' दिकुमारीणामागमनं तस्कृतः सविस्तरमहोत्सपश्च इत: कुष्कुमारीणा-मकम्पन्वासनान्यपि । प्रभोरगुतमाहात्म्या-दिव मूर्द्धविघूननैः ।। ३४४ ॥ जिनजन्मावधिज्ञाना-ज्ज्ञात्वमा दिकुमारिकरः । प्रीति पल्लययामासु-राणु लाखकरैः करः ॥३५॥ १ स-नारकाणामांपे क्षिप्त्वा हु खान्यतिबलान्यपि । २ अमावस्या०।३ ख-'नारका'। ४ गृह । ५ अस्मान् । ६ जलाशयषु । ५ सत्यगुणे । ८ क-हम्बुि । १ रजसः, पक्षे रजोगुणख । 10नत्य० ।