पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

e श्रीपद्यानन्दमहाकाव्यम् अभिमनन्तकल्याणे, प्रभौ मर्माश्रिते भुवि ! अकल्याणानि मीत्येव, पलायन्तासिलान्यपि ॥ ३२१ ।। तत्प्रभावाद् भुवि स्फूर्ति, पर श्रेयांसि शिश्रियः । मुवातादिव शसानि, सुखानि सुकुवादिव ।। ३२२ ।। स्वामिनोऽसद्विरा योध, प्रदातेति मृदादिन । तिर्यश्वोऽपि प्रसन्नत्व-मञ्चन्ति स मिथस्तदा ।। ३२३ ।। वैवकृष्णाष्टम्यां पुत्रप्रसवः गतेषु नवमासेषु, सार्द्धाष्टमदिनप्वथ । चैत्रस्य यहुलाष्टम्या-मुसरापाढया युते ॥ ३२४ ॥ धनराशिश्रिते चेन्दा-पुचस्पेषु ग्रहेष्वपि । अर्द्धरात्रे सुवर्णाभ, सुपाई युग्मधर्मिणम् ॥ ३२५ ।। इन्दु शुरुद्वितीयेय, धर्म सत्कर्मवृत्तियत् । पयोबाई प्रादृडिच, भूपत्वं भाग्यभाभिवत् ।। ३२६ ।। निर्मानतेव विनय, विक्रमस्फूर्तियन्महः । प्रातःसन्ध्येच तीवांशु, कलासंवित्तिषट् यशः ।। ३२७ ।। तत्वज्ञतेच प्रशम, सन्तोपमाप्तियत् सुखम् । शमतेव महामन्द, देवी सुतमसत सा ।। ३२८ । पञ्चभिः कुलफम् जरायुरुधिरप्राय-मलरमलिनाकृतिः । निधूम इव माणिक्य-प्रदीपोऽदीपि स प्रभुः ॥ ३२९ ।। प्रभुः प्रभाभरैरामाद्, गर्भतो निर्गनो बहिः । भासयन् ककुभो भाखा-निव शारदवारिदात् ।। ३३० ॥ प्रमौ प्रत्यक्षता प्राप्ते, भुवनयभास्करे । उद्योतो द्योतयामास, त्रैलोक्यमपि तत्क्षणम् ॥ ३३१ ॥ तमांसि धंसमेष्यन्ति, ये प्रेक्ष्यान्तर्गत्तान्यपि । किं चित्रं त्रिजगद्ध्वान्त-मुयोतस्तद्भयोऽहरद ॥३३२ ।। खामिन्यमोक्षगेऽप्यासीद, कि चबानन्ससौख्यता। यजामयजन्तुभ्यः, स जातोऽपि सुसान्यदाद ॥ ३३३ ॥ १ ख-'तरिम' ।२ क-कसत्य' । ३. प-जगद्वान्त-'