पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सक्षमः सर्ग: चरित्राहय १४७ देच्या गर्भः स मध्यस्थ-सन्मध्यस्थमवर्षयत् । उदरं वर्द्धमानो हि, स्वजाति को न बर्द्धयेत् । ।। ३०८ ॥ मध्यदेशः संदेशत्वं, लब्ध्वाऽतिवलिनः प्रभोः । देव्या वृद्धि परां भेजे, भडत्या व्यक्तं चलित्रयम् ॥ ३०९ ॥ सत्रान्तरले विभौ विश्व-त्रयदारियदारिणि । किं चित्रमुदरं देन्या, यदाकिञ्चन्यमत्यजत् ॥ ३१०।। मध्यस्थस्योदरसासी-दुयतौ ग्रीतितो ध्रुवम् । स्वामिन्याः स्तनयोः स्थास्य-मयं हि महतां क्रमः ॥ ३११ ।। ज्ञानतिभिरशोभिष्ट, गर्भ तिष्ठन्नपि प्रभुः। प्रदीपो द्योतते घोत-मन्दिराभ्यन्तरेऽधिकम् ॥ ३१२॥ देच्या गर्भानुभाषेन, जक्षे नेत्रामृताञ्जनम् । कार्तिकेनेव कौमुद्याः, कापि श्रीरतिशायिनी ॥ ३१३ ।। आससाद न सा साद-मुदरे विनती विभुम् । स किमर्तिकृते मातु-र्यो जमलेदभेदकृत ! ॥ ३१४ ।। गर्भाश्रयिणि कारुण्य-वयम्भूरमणे प्रभो । देवी विशेषादद्वेषा, सदयाऽजनि अन्तुषु ।। ३१५ ।। प्रभुनभावतो नाभि-र्भुवनाभिमतो भृशम् । बभूवाद्भुतसौम्यश्री यथेन्दुः शरदागमात् ।। ३१६ ॥ खामलक्ष्यीकृतां लक्ष्मी-मनल्पा कल्पपादपाः । तदा विस्फूर्जयामासु ाय्ये राज्ये जना इच ।। ३१७ ।। विभौ गर्भाश्रिते शान्ति, वैराणि प्राणिनामगुः । उद्याद्रिशिरोगुसे-ऽप्युप्णांशी स्युतमांसि न ॥ १८ ॥ कोप-मानादिमुक्तानि, मिधुनानि मिथस्तदा । पूर्वारप्रभवानीव, 'पीवप्रीतीनि जज्ञिरे ।। ३१९ ।। अभावं लेमिरे भूमी, तदा सर्वेऽप्युपनैराः । सदा अपि कि सर्पाः, सर्पन्ति गरुडागमे ॥ ३२० ॥ देवीमध्यस्थम् । २ सादृश्यम् । ३ तुच्छत्वम् । ४ सप्तम्यन्त पदम् । ५ खेदम् । लगे गहासगुदे । ७ स-स्वामिरलीकृता' ८ पुष्ट०१९ स-सपा ।