पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- स गर्भो मरुदेवायाः, कुक्षी प्रवृधे क्रमात । धर्मप्रवृत्तावन्तस्यो, यथा पुण्यसमुच्चयः ॥ २९६ ॥ गर्भस्थितजगदर्त-भावस्कीर्तिभररिव । प्रमोरेच मनः शुक्त-लेश्यांशुपटलरिख ।। २९७ ।। तस्यान्तः सझमोद्भूतैः, प्रभूतैः सुश्तैरिव । तस प्रभावतः स्वास्सो, प्रान्तशान्तरसरिव ॥ २९८।। प्रसन्ननाभिभूनेस-नेत्ररश्मिचयरिख । आलिनमाना पाण्डुत्वं, मरुदेवा समासदत् ॥ २९९ ।।-प्रिमिर्विशेषकम् यमुनेव मिलना-तरङ्गावलिररिगताम् । आरामपट्टिवत् पत्र-शरीश्वररश्मितः ॥३०० ।। कस्तूरीकैल्कमगीय, घनसारमवद्वात् । श्रीकण्ठकण्ठपीठीय, शेषरुण्ठीविपोत्करात् ॥ ३०१॥ मरुदेवा खभावेन, प्रियद्गुश्यामलाङ्गभा । गर्भानुभावतः पाण्डु-भावमाविश्वकार सा ॥ ३०२ ।।-निभिविशेषकम् तत्स्तनौ प्राग जिनेशो नौ, पोप्यः प्रीत्येति पीचरौ। ततोऽसरस्तन्यपो नाय, मरवेशीयासिताननी ।।३०३ ॥ 'विकाशयिष्यति स्वामी, यत्रैलोक्यस दर्शनम् । किं चित्रं देर्शनं देव्या-संत्रान्तस्थे विकावयभूत् ॥ ३०४ ।। शिश्राय स्वामिनीनोणि-विंशालाऽपि विशालताम् । गर्भतोदधीपीवत् , सम्यकशास्त्रारबोधतः ।। ३०५॥ त्रैलोक्पाचिहरे तीर्थ-दर गर्भावसारिणि । देवी "दिदेव पीडोया, मास्त्यिवीव शनैः शनैः ॥ ३०६ ॥ कपोलफलके देख्या, गलल्लक्ष्मेन्दुसुन्दरे । दृष्टः शशी न सङ्कान्ती, जज्ञे तक्ष्मलक्ष्म ने ॥ ३०७ ॥ १ क-सान्तोहान्त०' । २ पर्वण शशिन किरणात् । ३ सार-11 महादेव० । ५ शेप- नागामबहारः । ६ क-'विकासयिक' | ७ नेयम् । ८ तीर्थकरे । ९मभूतपुद्धिमबुद्धियत् । १० पचाल । ११ स-'सू।