पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। १४५ परित्रालयमा जगजागरकद्रोभि-गतदोषो महामहाः । सतमोहतमोहर्ता, भावी भानुनिभालनात् ।। २८३ ।। चर्द्धमानासमाखर्व-पर्पसदंशसंश्रयः । परिष्करिष्यते विश्व-साधा घजवीक्षणात् ।। २८४ ।। त्रैलोक्यमपि कल्याण-रनल्पं कल्पयिष्यति । सद्चशोभितः शात-कुम्भकुम्भनिभालनात ॥ २८५ ॥ भवाटवीश्रमाताना, पापतार्प हरिष्यति । विलासिकमलालिए: सरोवरनिरीक्षणात् ।। २८६ ।। निर्मलोकलितोऽत्यक्त-सीमा सद्गुणस्नः। अधर्षणीयो भविता, क्षीरनीरविधीक्षणात् ।। २८७ ॥ सेविष्यते सदैवासौ, सर्वत्रास्खलितोदयः। विमानदर्शनाद देवि, देवैमानिकादिभिः ॥ २८८ ।। रत्नाधिकोऽधिकं ज्ञाना-दीनि रखानि देहिनाम् । कुतदास्पः सुरैदास्य-त्यय रलोचयेक्षणात् ।। २८९ ॥ जगाननि ! निर्दूम-घूमध्वजनिरूपणात् । महामहम्बी दुष्कर्म-गहनं भसायिष्यति ।। २९० ।। जगन्मातर्जगत्राता, जगन्नाथो जिनेश्वरः । भाष्यन्त्र भरत क्षेत्रे, स्वप्नैरेभिस्तवात्मभूः ॥ २९१ ।। स्त्रमार्थान् मरुदेवाया, पुरी देवाधिषा इति । कथयित्वा यथास्थान-भगमन मुदिताशपाः ॥ २९२ ।। स्वमार्थाना कथाभिः सा, चिलसत्पुलकारा । धाराधराऽम्बुधारामि-धेरेव महदेच्यभूत् ।। २९३ ।। निधि धनिगृहो/र, यत्रं सजनिभरिव । सुरनं रसगर्भव, सद्ध्येयं योगिधीरिव ।। २९४ ।। दीपं स्फाटिकघटियत्, कौस्तुभ याीिचियत् । मरुदेवा देवाधीश, गर्भ सा बिभ्रती पभो ।। २९५ ।।-युग्मम् १ उत्सव । २ जलेन कस्ति -युक्त, पक्षे अहंशात् । ३ स-1 प्र० का १९