पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः सर्गः चरित्रहियम् ] १४३ कैकुकुम्भिकरोजृम्भि-कुम्भाम्भोभिपयादिव । 'देवी' सेरास्वहस्तांहि-पद्मा पद्माधिवासिनी ।। २५८ ॥ 'दाम स्वर्धामविविध-प्रमनपरिगुम्फितम् । नमवमरझङ्कारः, किल क्लप्साईतस्तुति ॥ २५९ ।। थिता वक्षयशान्त्यर्थ-मिपाराटुं जिनाधिपम् । किरणापूर्णदिकश्रेणिः, पार्वणो 'रोहिणीवर ॥२६॥ प्रकाशः शाश्वतो मेऽस्तु, लोकालोकविलोकछन् । देवेशसेवयेतीय, 'तीमरश्मिरूपास्थितः ।। २६१ ।। भाव्यसौ विधविश्वेशी, विश्वविश्वोपकारकः । जिनेन्द्रः किङ्किणीकाणे-रिति जल्पन्निव 'ध्वजः ।। २६२ ।। शातकुम्भमयः 'कुम्भो'-Sम्भःपूर्णः पल्लवनवैः । लोकत्रितयकल्याण-कन्दः कन्दलितः किल ।। २६३ ।। सेरपद्याकरः शुद्धै रापतापमलापहै। सरस्तरङ्गित तोय-बैलोक्यसुकतैरिव ।। २६४ ॥ प्रभुनानेः पचित्रं मे, पारि वन्धं सुरासुरैः । भावीति हल्लिहरी-हस्तैर्नृत्यनिवार्णव' ।। २६५ ॥ 'सर्वार्थसिद्धि' मा मुक्त्या, सिद्धिमा क्रिम प्रभो!। उत्कोऽसीति विझं वक्तं, तेद्विमानमिवागतम् ॥ २६६ ॥ दारिमादीनि कटानि, नियेमिव करिनाम् । उन्मुद्रितेन्द्रकोदण्ड-यत्रो 'रलोच्चयो महान् ॥ २६७ ।। भोरिव तपस्तेजो राशि प्राम्जन्मेलासितः। कृतत्रैलोक्यपावित्र्य-मङ्गलो 'ज्यलनो' ज्वलन् ॥ २६८॥" देवी चतुर्दशरजु-लोकेशोत्पत्तिसूचकान् । पदने विशतोऽपश्य-दिमान् स्वमांश्चतुर्दश ।। २६९ ।। ततो विरामे यामिन्याः, स्वामिनी पमिनीव सा । १ दिग्गजशुण्डाग्रस्फुरत्कलवाजलाभिषेकात् । २ कल्पवृक्षा ३ चन्द्र सेवथा इति इव | ५ सर्वार्थसिद्धिविमानम् । ६ खरिष्यानि' । ७ प्रसाशितेन्द्रधनुष्यः । ८व-प्रमो. रिततप०९ पूर्वजन्म विहितः । १० सदशमि कुलक' इत्यधिकः क-पाठः ।