पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [भी जिनेन्द्र- विन्ध्यक्षोणिधरारण्या-दिवेभो 'नर्मदा इदम् ।। २४५॥ वज्रनाभसार्वभौम-जीवः 'सर्विसिद्धितः । स्वामिन्या मरुदेवायाः, कुक्षिदेशमशिश्रयत् ॥ २४६ ॥ पद्धभिः फुलकम् रविमुक्त इन द्वीपो, दीपोज्झित इयालयः । लूनान घ कासारो, हृतरत्न इयाकरः ।। २४७ ।। निर्मायकं सैन्यमिय, लिसिंहमिर काननम् । विमानं स्वामिना हीनं, विच्छायत्वमियाय चत् ॥ २४८ ।-युग्मम् तत्र त्रैलोक्यनीवाती, सुधाधारीधरे क्षणम् । अवतीर्णेऽभवद् विद्यु-दिवोद्योतो जगत्रये ।। २४९ ॥ जैगनयजुषां वन, जगन्नयसुखप्रदे। समुत्पन्ने क्षणं दुःखं, क्षयं भेजे भयादिर ॥ २५० ।। तत्रेशे सर्वसौख्याना-भवतीणें मदादिव । जज्ञे त्रैलोक्यजन्तूनां, सुखस्थाभ्युदयः क्षणम् ॥ २५१॥ तस्य रनत्रयशस्य, प्रभावाद् भुवनत्रये । दुःखोच्छेद-मुखोद्रेद-प्रद्योता इत्यभूत् अयम् ।। २५२ ।। चतुर्दशस्वप्नवर्णनम् निशि तस्यामदृश्यन्त, देच्या गर्भागते विभौ । चतुर्दश महाखमा, मुप्तया यासवेश्मनि ॥ २५३ ।। शरदभ्रमभाशोभी, मणिश्रेणिविभूषणः। चङ्गङ्गः समुत्तुङ्गः, प्रोग्रपादागबल्गितः ॥ २५५ ॥ उपागतो जङ्गमता, किल रोजतपर्वतः । खमेपु 'धुपमा पूर्व, ममदेव्या न्यरूप्यत ॥ २५५ ॥-युग्मम् गुरुक्रमः सितो 'दन्ती', धर्मो मूर्तिमिवाश्रितः। चतुर्भिः करगर्दन्तै, स्व भेदान् दर्शयन्निव ॥ २५६ ।। "हर्यक्ष शौर्यवर्येषु, 'जितकाशी प्रकाशयन् । जयस्तम्भमियोस्थित-पुच्छदण्डच्छलादलम् ॥ २५७ ॥ रहती । २ गर्थे । ३ पैलोक्यवासिना जीनानाम् । ॐ प्रधानखुरधारितः । ५ बैताट्य- गिरि महापरण! ७ जानादिप्रकाग्रन् । <सिंहः । ९ जयनाला ।