पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] सप्तमः सर्गः १४१ तौ पितृभ्यां नाभिरिति, मरुदेवेति नामतः । कृतौ सपञ्चविंशति-पश्चचापशवोन्नतौ ।। २३३ ।। श्रीनाभिः शातकुम्भाभो, मरुदेवा नियगुरुक् । ती मेघमण्डलीश्लिष्ट-'मेरुतुल्यत्वमीयतुः ॥ २३४ ।। सपातपूर्वप्रमितं, श्रीनाभि-मरुदेवयोः । मरुदेव-श्रीकान्ताभ्यां, न्यूनमायुर्मनागभूत् ।। २३५ ।। श्रीनाभिर्मग्देवा च, ववृधावे सहेष तौ । दत्तविश्वजनानन्दौ, घुारनाती इव ।। २३६ ॥ प्राप 'द्वीपकुमार स्वं, मरुदेवो विपद्य सः। सागान् नागकुमार वं, श्रीकान्ता नक्षणं पुनः ॥ २३७ ॥ ततः कुलफरोनाभिः, सप्तमः स नयैसिभिः । शशास कालपद् वर्पा-शीतोष्णसमयैर्जनम् ।। २३८ ॥ सप्तमकुलकरनामिपत्नीकुझौ चकियञ्जनाभस्वायत्तरणम् तदा च चतुरशीति-पूर्वलक्षस्कृतीयके । अरके सनवाशीति-पक्षरूने मते सति ।। २३९ ।। आपढे कृष्ण चतुर्थ्या-मुत्तरापाइया श्रिते । चन्द्रे च्यूत्वा स जीवोऽथ, वज्रनाभख चक्रिणः ॥ २४॥ यविंशत्सागरायु:-प्रान्ते 'सर्वार्थसिद्धितः । थीनाभिपल्याः श्रीमम-देव्याः कुक्षावधातरत् २४१-त्रिमिर्विशेषकम् तमस्तोमहरो द्वीपान, द्वीपान्तरगिवार्यमा । प्रभावोडासक राशेसचराशिमित्र प्रहः ।। २४२।। धर्मध्यानात् परतरं, शुक्लश्यानमियाशयः । संसारामारतः श्रेय:-कृदात्मेवामलं पदम् ।। २४३ ॥ जलभूत्कालफासारा-मराल इव मानसम् । प्रातः मेरे सरसिज, "दिरेकर कैरवादिच ।। २४४ ॥ पोरीन्द्र इव कान्ताराद् गिरिगहरकन्दरम् । १ आकाशे सूर्य-शरपती इव । २ क-संसमि । ३ । १ भमरा । 4 सिंहः ।