पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. श्रीपनानन्दमहाकाव्यम् श्रीजिनेन्द्र- न्यूनायुपी पितृभ्यां सौ, पंडिप्वासशतोबतौ । समं समीयतुद्धि, धर्म-कीर्ती इच क्रमात् ॥ २२१ ।। पूर्णायुरभिचन्द्रो'ऽन्धि-कुमारे'पदपादि सः । तदैव प्रतिरूपापि, मध्ये 'नागकुमारकम् ।। २२२ ।।. प्रथयामास मिथुने-बंध शासि प्रसेनजित् । एतत्पुत्रस्य पुत्रत्वं, यत्पितुर्वर्तयेत् क्रमम् ।। २२३ ।। संदा हाकार-माकारी, युग्मानि व्यतिचंक्रमः । क्रमको दुरपत्यानि, माता-पित्रोः क्रमाविव ।। २२४ ।। धिकारनीति: तेपामुद्धान्तदुाय-ध्यान्तप्रयोतनप्रभाम् । आविश्वकार धिक्कार-नीतिमन्यां प्रसेनजित् ।। २२५ ।। सोऽहन् हाकार-माकरर-धिकारैर्युग्मिदुर्नयम् । शन-दर्शन-चारित्रै भवं चारित्रवानिव ॥ २२६ ।। चक्षु कान्ताऽऽयुपः प्रान्ते, स्त्री-पुंसौ सुपुवेऽय सा । श्रीकान्ता-मरुदेवाख्यौ, किचिदूनायुपी स्वतः ।। २२७ ॥ प्रताप-कीर्ती हव तो, सममेष समुन्नतिम् । प्रपेदाते संपन्चाश-स्पश्चचापशतोगतौ ।। २२८ ।। यामाश्यामलया पल्या, मरुदेवः सुवर्णरुक् । तमविन्येव देवाद्रि-रेकपार्श्वस्थयाऽद्युतत् ।। २२९ ॥ पूर्णायुरजनि 'दीप कुमारेषु' प्रसेनजित् । चक्षुःकान्ता क्षणेऽनवा-भवन नागकुमार'मा ॥ २३०॥ तिभिन तिमिर्लोक, मरुदेवोऽप्यपालयत् । शक्तिभिर्नृपवद् राज्यं, गुप्तिभिषेतिवद् प्रतम् ॥ २३१ ।। स्त्री-पुंसी प्रान्तकालेऽथ, श्रीकान्ताऽपि सुषाव सा । विश्वोद्धारकरौ साधु-सेवा-योधक्रिये इय ॥ २३२ ॥ १ पट्मनु मतमोगुनी। २ क-दिय बास्ति। ३ क-'दुर्णयम् । भिवत् ५ मेरु। कृष्णाया।