पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३९ परित्राहंगम् सहनः सः कालेन युगल जसे, चक्षुष्मन्-चन्द्रकान्तयोः । तद्यशखिसुरूपाख्य, सप्तधन्वशतीनतम् ।। २०८ ॥ श्यामं ग्रंथमसंस्थान, पूर्वसंहननान्क्तिम् । मनागूनायुः पितृतो, मुच्छायावद् व्यपद्धत ॥ २०९ ।। समये पञ्चतां प्राप्य, चश्चष्मान् समजायत्त । सुपर्णेपु पुनश्चन्द्र-कान्ता नागेषु तत्क्षणम् ॥ २१० ॥ यशस्त्री जनकस्थित्या, तत्तो मिथुनगण्डलीः । अन्धशिपद् उपाध्याय, इस शिष्यपरम्पराः ॥ २११ ॥ क्रमाललले हाकार-नीतिमिथुनपतिभिः । घोकर्पोचलामिः, फुल्याभिः कुलभूरिय ॥ २१२॥ मामारनीतिः ततो यशस्वी माकार-दण्डं युगलिषु व्ययात् । पूर्वा निष्फलेऽत्रज्ञो, द्वितीयास्त्रमिवारिपु ।। २१३ ॥ अल्पेऽपराधै हाकार, भाकारं मध्यमे तु सः। महीयसि पुनद्वौं सौ, युक्तिज्ञोऽयुत युग्मिषु ॥ २१४ ॥ ततः सत्यायुषः शेपे, सुस्पायां यशखिनः । अभिचन्द्र-प्रतिरूपा-डह्वयं युग्ममजायत ।। २१५ ।। शुभ्रप्रभोऽभिचन्द्रोऽभाव , कृष्णया प्रतिरूपया । 'कैलाश नौलः स किला-लश्तो मेघमालया ॥ २१६ ॥ सप्तचापशतोलायो, पिचोऽल्पायुपौ मनाक् । तौ युतौ जग्मतुद्धि, लोप्रवृक्ष-नियनुवत् ।। २१७ ।। पूरितायुरभन्मृत्वा, यशस्वन्धिकुमार'गः । सुस्पा तत्क्षणं 'नाग-कुमारे पूदपयत ॥ २१८ ॥ अभिनन्द्रोऽपि नीतिभ्यां वाभ्यां पिवदन्वशात् ! तथा युग्मानि तैमने, स एव पितृपद् यथा ॥ २१९ ।। प्रतिरूपाऽऽयुपः प्रान्ते, स्त्रीपुंसौ प्रसुणाय सा! प्रसेनजिय-चक्षुःकान्ता-ऽभिख्यौ श्यामतमस्तिषौ ॥ २२० ॥ १ ख-खरूमा २ समचतुरसनामकम् । ३ मृत्वा ।