पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीपनानन्दमहाकाव्यम् [भीजिनेन्द्र स्वीकार कल्पवृक्षेपु, येषु ये युग्मिनो व्यधुः। अन्यैस्तेषु गृहीतेपु, भेजिरे ते पराभवम् ।। १९५॥ मिथः पराभव सोड-मक्षमैमिथुनेलतः । आत्मस्वात्माधिकथके, स्वामी विमलबाहनः ।।१९६ ॥ जातिसरणतो ज्ञात-नीतिः कल्पद्रुमानयम् । ददौ विभज्य युग्मिभ्यः, पुत्रेभ्यो द्रव्यवत् पिता ।। १९७ ॥ अन्यकल्पगुमनाहा-ग्रहाणा निग्रहाय सः। हाकारनीति प्रकटी-चकार करुणाकर: ९८॥ हाफारनीतिः हा त्वया रे कृतं दुष्ट-मिति दण्डेन युग्मिनः । समुद्रा इव मर्यादा, नैव ते व्यतिचक्रभुः ।। १९९ ॥ खङ्गादिघासतोऽप्युग्रः, समगैर्युग्ममिभिः । स हाकारतिरस्कार-चित्ते चिरमचिन्त्यत ॥ २००। पामासप्रमिते तस्या-युशेपे श्यामलनमम् । युगलं चन्द्रयशसि, जायायां समजायत ॥ २०१॥ स्वीपुंरूपमसहयेय-पूर्वायु: पूर्वसंस्थितिः । पूर्वसंहननं झुग्म, उचापाप्टशतोयम् ॥ २०२।। चक्षुष्मान चन्द्रकान्तेति, सञ्झाम्यां सममेव तौ । स्वीसावीयतुद्धि, चन्द्रमश्चन्द्रिक इव ।। २०३ ॥ युग्मं प्रपोप्य यार्द्ध, जरारुग्भ्यामृते मृतः । स 'सुपर्णकुमारे', असे विमलवाहनः ॥ २० ॥ तदेव 'नागकुमारे'-प्वभूधन्द्रयशा मृता। जलदे विलयं याते, 'विद्युद् विद्योतने कियद । ॥ २०५॥ सफुजरोऽपि करलेन, मृत्या प्रान्ते निजायुपः । जज्ञे 'नागकुमारे'पु, संसारस्थितिरीदशी ।। २०६ ॥ पितृरीत्याऽथ हाकार-नीत्या युगलिनोऽखिलान् । चक्षुष्मान पालगामास, वासवत्रिदशानिच ।। २०७॥ १ ए-'विशुद्धोदते'। २ क-'प्रान्ते मृत्वा । .