पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतमः सर्गः परिवाइया] जातिसरणतो नीति-विज्ञो विमलयाहनः। जज्ञे प्रकृत्या चिद्रूपो, रूपनांश्च जनोसरः ॥ १८३ ।। प्रमत्तयतिधर्माणा-मिच जज्ञे क्रमात् तदा । प्रभावो दशमेदाना-मप्यल्पर कल्पभूरुहाम् ।। १८४ ॥ कल्पतरूणां प्रभावस्य हानि: मितं विलम्बितं मद्य, मद्याशा ददुरर्थिनाम् । अर्णोधौ मधुराोवत् , नौसानां नाविकामणीः ॥ १८५॥ अत्यर्थमर्थिता मोक्तुं, न भृङ्गा भोजनान्यदुः। मार्यः सपत्नीजाताना-मपत्यानामिव द्रुतम् ।। १८६ ॥ आतोद्यानि न हद्यानि, तूर्याङ्गाः पर्यकल्पयन् । गन्धर्वा इव सभ्येपू, मुखैपु कृपणेषु च ॥ १८७ ।। नोवोतं तेनिरे दीप-शिखा ज्योतिपिका अपि । धनं घनाघनच्छन्ना, इब धर्माशुरश्मयः ॥ १८८॥ इच्छाऽनुरूपं चित्राङ्गा, अपि माल्यानि नो ददुः । धर्माय निधनाम्यासे, धनादि सुजना इव ॥ १८९ ।। भोज्यं चित्ररसं चित्र-रसा व्यश्राणयन्न हि। पुरावत् परिवाराय, श्रीमन्तः कृपणा इव ॥ १९० ।। तथारूपाणि मण्पङ्गा, मण्डनान्यपि नार्पयत् | शिष्वेभ्यो दुर्विनीतेग्यो, रहसानीच सूरयः ।। १९१ ।। गेहाकारा न गेहानि, भाग्य प्रोग्राणि तेनिरे । नेतुः कृत्यानि तद्दत्त-'श्रीमचा इव सेवकाः ॥ १९२ ॥ अनना अपि वासांसि, व्यतरन् स्खलितोचरम् । चैदान्या अपि दानानि, कुपात्रेभ्य वार्थिताः ॥ १९३ ॥ मिथुनामां कालवशा-दनल्प कल्पशाखिए। ममत्वं समभूद् भक्त-प्यपत्येष्विव गैहिनाम् ॥३१९५३॥ १ समुद्रे । २ क-भागना ।। ४क-पर्यपादयम् । ५ मेपेरामादिता । ६ सूर्यस्य किरणा । ७ दछ । ८ मरणावसरेल ९प्रधानानि । १०स-श्रीमचा सेक्का इव' । ११ दानशीग्दा । प.शा.१८