पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र चतुर्थारे पुनः प्राच्य-प्रमावरहिते क्रमात् । पूर्वकोट्याधुपो मयाः, पञ्चचापशतोन्नताः ।। १७३ ।। पञ्चमारे सप्तहस्तो-नता वर्षशतायुपा । मा हस्तोन्नता पछे, पोदशाब्दायुषः पुनः॥ १७ ॥ एकान्तदुःखिनस्ते स्यु-रुत्सर्पिण्यामपीदशी । व्यवस्थोत्पद्यते पश्चा-नुपूव्रेपु षट्स्यपि ॥ १७५॥ वृतीयारान्तजातत्या-अपचापशतोच्छ्यौ । जादौ पल्यदशमांशा-युरको तौ युग्मिनी पुनः ।। १७६ ॥ अशोकदत्तस्य हस्तिरूपेण जन्म मृत्वा सोऽशोकदत्तोप, तया प्रारभवमायया। तत्रैवाभूचतुर्दन्तो, दन्ती शुभ्रवनुप्रमः ॥ १७ ॥ प्रेक्ष्य सागरचन्द्र प्राग्-जन्ममित्रं स कुखरः। जातजातिस्मृतिः स्कन्धे-निच्छन्तं चाध्यरोपयत् ॥ १७८ ॥ जातिसरणवान् सोऽपि, तमारूढः परिभ्रमन् । साक्षादिय दिवः स्वामी, युग्मरूपिभिरक्ष्यत ।। १७९ ॥ देन्तावलं स बालेन्दु-विमलं वाहनं श्रितः । इति युग्मिभिरामातो, नाझा विमलवाहनः ॥ १८ ॥ पत्नी चन्द्रयशोनानी, साऽसासीत् प्रियदर्शना । श्यामया धूम्ययेयामिः, स्वर्णाभः स धमी रया ॥१८१॥ शरीरं जकपम-नाराचपनसन्धिमत् ! आसीत् तयोः समचतु-रखसंस्थानमुस्थितम् ।। १८२ ॥ १ अनुप्य० । २ स-'प्राग्जन्ममायया । ३ इन्द्रा । इशिनम् । ५ कथितः । ६ "सहितकपदे निल्या, नित्या धातूपसर्गयो । निला समारो मापये त, सा विवक्षामपेक्षते ॥" इत्यनेन सन्धिमलो समुपस्थितेऽपि श्रीनुमतिकालोलमुनिरविते मुपमस्तयने मादिनार्थ नानापिता", भीदेवानन्दसूरिसन्टन्धे गीतमाष्टके भीइन्द्रभूति बसुभूतिपु", श्रीधर्म- घोपरिप्रणीतापवफस्पे "वरधर्मकीर्तिपमो", श्रीजिनमभरिसूनिताया अर्थकल्प- टॅताया प्रयाको 'शरमातूदा०" इत्यादिवत् सम्झेरमायोजापि शेय ।