पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतमः सर्गः चरिनाइयम् ] १२५ माल्यानि युग्मिनां तत्र, चित्राङ्गाः समस्त्रयन् । यथेप्सितानि देवानां, नन्दनारामिका इव ॥ १६ ॥ भोज्यश्चित्ररसैश्चित्रा-स्तत्र' युग्मान्यतोपयन् । देशान्तरसमेतानि, समित्राणीय सजनाः ।। १६१ ॥ नानारूपाणि मण्यना, युग्मिनां मण्डनान्यदुः। यथेप्सितं यथेशाना, कोशागाराधिकारिणः ।। १६२॥ गेहाकारास्तु मेहानि, मिथुनेभ्यो यथेहितम् । चित्राणिय सूत्रयन्ति स, सूत्रधारा च क्षणात् ॥ १३ ॥ ऋतूचितान्यभोच्छ-मनना युग्मिनां ददुः। दुफूलान्यनुकूलानि, प्रसन्नाः खामिनो यथा ।। १६४॥ एतानप्यन्यानप्यर्थ-सार्थान् कल्पद्रुमाः परे। सर्वान सम्पादयन्ति सा, ते विश्वमणयो यथा ॥ १६५ ।। तदा ताभवन भूम्यो, मधुराः शर्करा अपि । सदा पीयूपपेयानि, पयासि सरिदादिषु ।। १६६ ॥ सनारे "विरमत्यायु-देहसंहननादयः । प्रभावाः कल्पवृक्षाणां, ध्यरभश्च क्रमात् क्रमात् ॥ १६७ ।। अरे द्वितीय मत्याः स्युः, पल्योपमयुगायुपः । तृतीयदिनभोक्तारो, गव्युतद्वितयोन्नताः ॥ १६८॥ तत्र पूर्वारता स्वल्प-प्रभात्राः कल्पभूरुहः । किञ्चिन्माधुर्ययुक्तानि, शर्करोपियांसपि ।। १६९ ।। पूर्वारचदिहारेप, हापमानरसं क्रमात् । अम्भोभूमिप्रभूत्यासी-दिक्षुदण्ड' वाखिलम् ।। १७० ।। वृतीयारे पुनर्मा, एकगन्यूतकोनताः । द्वितीयवासराहारा, एकपल्योपमापः ॥ १७१ ॥ क्रमहीनान्यरेऽन्यत्रा भवन् दुर्जनमैत्र्यवत् । फल्पद्रुमहिमा-भूमी-माधुर्या-ऽऽयू-वपुप्यपि ॥ १७२ ॥

-"विरमत्यास्तु

१ धनपालकाः। २ फा-'कारा' । ३ चिन्तामणमा १ ४ इयार्थे । ५क- देह' ६ व्यायुष्काः ।