पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. श्रीपमानन्दमहासाव्यम् श्रीजिनेन्द्र- कालो द्विधाऽयसपिण्यु-सर्पिणीभेदतोऽम पद । एकान्तसपमाधास्व-सर्पिपयां भवन्त्यसः ॥ १४७ ।। चतस्रोऽब्धिकोटाकोट्य, एकान्तसुषमेत्यरः । तिलस्ता सुपमा तु साव , ते हे सुपमदुःपमा ॥.१४८ ।। 'सेका दुप्पमसुपमा, द्विचत्वारिंशता पुनः । हीना सहसाणां, दुम्पमा त्वेकविंशतिः ॥ १४९ ॥ वर्षाणां सहस्ररस्ताव-न्माना दुप्पमदुष्पमा । सागराणां दशेति स्पू:, कोटाकोय्योऽयसपिणी ॥ १५॥ विपरीतरररेभि-कत्सर्पिण्याप वापती । स्थात् कालचक्रमित्यन्धि-कोटाकोटयो हि पिंशतिः ॥ १५१ ॥ अरे तबादिमे लोकार, सर्वे यस्यत्रयायुषः । चतुर्थवासराहारा, गम्यूनित्रिवयोन्नता ॥ १५२ ॥ ते वर्षभनाराच-वनसंहननश्रिवाः । चतुरससुसंस्माना। समग्रशुभलक्षणाः ॥ १५३ ।। सर्वकालं क्रोध-भान-माया-लोमविवर्जिताः । सदासुखा। स्वभावेना-धर्मकर्मसमुझिताः ।। १५४ ॥ पथोचर कुरुक्षेत्रे, यथा तत्रापि पुग्मिनाम् । सङ्कल्पान फल्पयन्ति स्म, दशधा कल्पशासिनः ॥१५५ ॥ सद्यो हृयानि मद्यानि, मद्याङ्गा दधुरथिताः । अत्युदारा दि दावारः, कालक्षेपं न कुर्वते ॥ १५६ ।। भृङ्गाः शृङ्गारयन्ति स, युग्मिनो माजनादिभिः । वात्सल्यादुत्सवोत्साहे, महेभ्या इव सेवकाइ ॥ १५७ ।। सेनुस्तूयोणि पर्याणि, तूर्याशास्तत्र युग्मित । गन्धर्वा इव सम्मेषु, सूर्यत्रितयवेविषु ॥ १५८ ॥ तत्रोद्घोतं म्यधुर्वीप-शिखा ज्योतिषका अपि । निनान्ववायेनियम च्यापारा: पुरुषा हब ।। १५९।। १क-या। २ क-पवित्रया २ क-भोजमा ! शुभाचाराः ।