पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सतमः सर्गः चरित्रालयम् ] लक्ष्मीश्च शणिका योपिद्, दुःशीलेति नवं न हि ॥ १३५ ॥ मा विषाद विपादन्त-स्तोपं शो समानय । स्वमता परमेवस्था, विसर सरवैकृतम् ।। १३६ ।। शुभा वाऽज्यशुमा वास्तु, सरोस्त्वगिन सा मम । छायेव केवलं मैत्री, भूयात् प्रीतिकरी स्वयि ॥ १३७ ।। अनुनीतः स तेनेति, श्राप पापा परां रतिम् । खागांस्यन्यत्र संरीप्य, माधन्ति हृदि मायिनः ।। १३८ ॥ तदाप्रभृत्यनुद्गीर्ण-विप्रियः प्रियदर्शनाम् । प्रत्यभूत् सागरो गर्भ-संगरः सागरो यथा ।। १३९ ।। अन्तर्विरक्तमत्यन्तं स दक्षा वमलक्ष्यन् । सदाऽनुवर्तते सौना, तेवज्ञ इस संमृतिम् ।। १४०॥ तचरित्रं कृमित्रस्य, नियाय प्रियदर्शना | मा भन्मया कृतो मैदो-ऽनयोरिति शशंस न ॥ १४१ ।। संसारस्फारवैराग्य-सागरः सागरः क्रमात् । दीनदानादिसम्मानः, म्यां पा संदमानयत् ।। १४२ ॥ कालेन सागरोऽशोक-दत्तोऽसि प्रियदर्शना । साऽपि प्रापुः परं लोक, अयोऽपि श्रुटितायुपः ॥ १४३ ।। सागरप्रियदर्शनयोयुग्मिरूपेणोत्पत्तिः 'जम्बूद्वीपस 'भरत'-चाम्पा "सिन्धुगायोः । 'मध्यदेशेऽवसर्पिण्या, गतवत्यरकद्धये ॥ १४४ ॥ पल्याटमाशशेपे च, तृतीयारे प्रसर्पति । मुग्मिनादपोता, सागर-प्रियदर्शने' ।। १५५ ।।-युग्मम् कालचक्रस्य भेदप्रमेदपूर्वकं स्वरूपम् 'भरतेषु पञ्चस्वपि, पञ्च खरावते'पापि । वर्षेषु द्वादशारं सात् , कालचक्रमिति स्थितिः ॥ १४६ ।। १मसमता प्रापित । २ निजापरापान 1 ३गर्भ म यस स । य-'सहर'। ५ क-तद्विर। ६ संसारम् । ७ सफलामकरोत् ।