पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकान्यम् [श्रीजिनेन्द्र- सागरोऽप्युअगावं, कस्या अपि ययस! किम् । पतितो रंडयद् व्याघ्या, सङ्कटे कुटिलभुवः । ॥ १२३ ॥ अशोकदचोऽप्यपद-नटा कपटनाटके । भ्रातृजायाऽन्वहं भ्रातमा घूतेऽनुचितं वचः ॥१२४ ॥ अनल्पं जल्प्यमानोऽपि, प्रथाम्यन्यत्र सत्रपः । अपशाता स्वयमियं, स्थास्यतीति विचिन्तयन् ॥ १२५ ॥ नित्यं नित्यमियं मां तु बलोभिः कुटिलोचितः। उद्वेगयत्यनुद्योग, प्रेतोदैरिय गां गैलिम् ।। १२६ ॥ अब वदालोककृते, स्वदोकसि गतस्तया । असदासनया धर्म, इव रुद्धो विरुद्धया ।। १२७॥ आनागोगतो मीन, इव दीनदशा थितः। कपश्चिन्मोचयित्वा खं, तद्ब्रहादहमागमम् ॥ १२८ ।। अचिन्तयं च विरभ-त्येपा न मयि जीवति । जीवनाहं वचस्तस्याः, कुर्वे तन्मरणं वरम् ॥ १२९ ।। यद्वा मयि परोक्षे सा, प्रख्यास्यत्यन्यथा पुरः। मन्मित्रस्य फिमध्यस्सा, सोऽपि विश्वासमेष्यति ॥ १३० ।। विश्वस्तः सरितेवाय, या नरसोग्रया । प्रयाय व्यसनाम्भोधी, पापया पातयिष्यते ।। १३१ ।। भावयनित्यहं भ्रात- पितो भवताऽधुना । उद्वेगकारणं पृष्टः, स्पष्टतामिदमानयम् ॥ १३२ ।। उजगारातिमन्धे हि, गरलं क्षीरसागरः । भेजे श्रुतेजप नो क्षोभ, 'मियागसि स सागरा।। १३३ ।। नियाजहृदयो ध्याज-हार सागरचन्द्रमाः । विपाद मित्र ! मा फाी-योपितां स्थितिरीदशी ।। १३४ ।। चपला चपला नीच-गामिनी घ तरङ्गिणी । १ सगवर । २ माजनैः। ३ मलबन्तमलस वृषभम् । ४ तय दर्शनार्थम् । ५ मत्यजा योगा। फ-'मोगतो। ७ क-तम्मिनः। जल., पक्षे एडोमः। ९पर अपराधे । १० प्रोवाच । ११ वियर । .