पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः सर्गः चरित्राइयम् ] १३१ प्रियदर्शनयाऽशोकदत्तस्य वर्जनम् रे निर्याद ! निर्यादि, नियाहि गृहतो मम । रे पिक ते चिन्तितं धिक च, जल्पितं धिक् च साहसम् ॥ ११ ॥ आपापी बालसुहृदं, स्वभावसरलाशयम् । विश्वस्तं वश्चयनेब, कि निर्लज! न लजसे ॥११॥ ऋजु खदारसन्तुष्ट, जन्तुजीवातुवैभवम् । मन्नाथमन्यथा जल्पन , शत्रुस्त्वं मित्ररूपतः ॥ ११२ ।। परदाररमिय-द्रुहो विश्वासघातिनः। तवालापोप पापोर्मिः, पापात्मन् । याहि रे द्रुतम् ॥ ११३ ॥ इत्याप्टो निकृष्टोऽयं, मियदर्शनयालयात् । मन्दो मन्दाक्षबलक्ष्य-विह्वलारमा विनियो॥ ११४ ॥ भ्रान्तस्वान्तसमुद्धान्त-पापधान्तमरादिव । स विच्छायः समागच्छन् , सागरेण न्यरुप्यत ।। ११५ ।। किमुहिनोऽसि मित्रेति, सागरेण स सादरम् । पृष्टो दुष्प: समाचार, सकर इव निःश्वसन् ॥ ११६ ॥ भवेच भविनां भात-रुद्वेगो नैव दुर्लभः । ग्रीष्मेङ्गारकृतां तापः, सुदुष्प्रापः कथं भवेत् ॥ ११७ ।। सद्गुह्मरोगवद् दैवात् , किश्चिदेवोपपद्यते । प्रकाशमप्रकाश चा, यन् कर्तुं नैन शक्यते ॥ ११८ ॥ इत्यमुक्त्वा सिते तूष्णी-मश्रुमिश्रितलोचने । तसिन् मायामये छाया-हीनश्चान्दनिरनवीत् ॥ ११९ ॥ प्राकाश्यं चैमनस्यस्य, कारणं चेद् पयस्य ! मे । तत् कम्यतां श्लथ्यतां च, दुःखं मदागदानतः ।। १२०।। जगादाऽशोकदसोऽपि, स्वयि जीवितलीविते । मित्रेऽन्यदपि नो गोप्य, वृत्तमेतद् विशेषतः ॥ १२१ ।। मिन त्वमपि जानासि, यदिय जत्ममेदिनी । घोपा निखिलदोषाणां, यथा कृतानसाम् ॥ १२२ ।। लिजा । २ उच्छलित० ३ चन्दननन्दन । ४ सिय । ५ पापानाम् ।