पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपधाचन्दमहाकाऽयम् [श्रीजितेन्द्र- सोहेन स्यूतयोरासी-दैत्यमेव तदात्मनोः ॥ ९७ ॥ साऽप्यसारा सारसयो-वराकी चक्रवाकयो। रति-कन्दर्पयोर्मन्दा, प्रीतिः प्रीतेः पुरस्तयोः ।। ९८ ॥ स्थाङ्ग योनिशीथिन्यां चन्द्र-चन्द्रिकयोर्दिवा । विरहातिर्भवेत् किन्तु, म मक्तं न दिया तयोः ॥ ९९ ।। दिवाऽप्युदित्वरयोत-दयिताऽऽस्येन्दुदर्शनात् । शश्वदुलागरो रेजे, सागर प्रेमसागरः ॥ १०॥ प्रियदर्शनचा साह अशोकदत्तस्य कुटिलवा अगारे सागरसाथ, पहिर्यातस्य सोऽन्यदा । अशोकदचाप्रोन्मतः, शून्ये श्वान इयायमौ ॥ १०१॥ रहोऽवगम्य ता रम्य-दर्शनां प्रियदर्शनाम् । अभ्यश्चाशोकदत्ता, पुप्पचापजचापलः ॥१०२॥ धनदत्तस्य गेहिन्या, सह मनयते रहः । सागरः कारणं तन, खच्छे । त्वं वेत्सि किश्चन ॥१०३ ।। भाजुखभावाऽभापिष्ट, सा तं वेत्सि स्वमेव चेन् । द्वितीयं हृदयं येन, सर्वदा तेन मन्यसे ।। १०४ ।। सत्रयन्ति विचित्राणि, कार्याणि व्यवसायिनः । गुप्ता-शुप्तानि कि नानि, ज्ञापयन्त्यगमाग्रतः ॥ १०५ ॥ जगादाऽशोकदत्तोऽपि, तन्धि ! सत्यमिदं शृणु | यन्मे सुच! त्वया कार्य, लग रपि तद् तया ॥ १०६ ॥ किं ते कार्य मयेत्युक्तः, सहजार्जववर्पया। मियदर्शमयाऽशोक-दत्तः पुनरदोवदत् ।। १०७ ।। सचेतनस कस्य सा-बरस्य सरसस्स न । तन्धि कार्य त्वया खेक, नीरसं त्वत्पचि विना॥१०८।। सन्ट्रोनयजसूच्याम, सचिन्त्यानुचितं वचः । सा साक्षेपमभापिष्ट, सरुषा परुपाक्षरम् ।। १०९ ॥ १ चक्रवाक यमपाक्यो.। एफ-'तारफयो,'। ३ मदमातुरः । +