पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः सर्गः चरित्रायम् ]. १२९ तातेन विदितो चन्दि-घृत्तान्त इति वेश्यहम् । अन्यथा कथमीक्षा, शिक्षा तदनुगामिनी ।। ८५ ।। स विमृश्य मनस्येतद्, विनयस्वृतथा गिरा । विज्ञो विज्ञपयामास, सागरः पितरं प्रति ।। ८६ ।। पूज्यत् किश्चिदादिष्ट, करिष्याम्येव चव तथा । गुर्वाज्ञाकरणं श्रेया-सरणं शरणं श्रियाम् ॥ ८७ ।। पूज्यपादस्तु यदह, व्याहृतः सुहृदः कृते । किञ्चित् तत्र तथारूपं, विरूपं न निरूप्यते ॥ ८८ ।। विज्ञप्तमथवा तात !, केनचित् पिशुनेन । परापमादर्सबाद-बाबदूकाः खलाः खल ॥ ८९ ॥ ताशी वास्तु तदोपै-दपिवान भवाम्यहम् । कोकान्तिकेपि नो कार्य, राजहंसस्य जायते ॥ ९ ॥ श्रुत्वेति तनयं श्रेष्ठी, जगौं विनयरक्षितः। तथापि सापधानेन, भाज्यं वत्स! सुधीरसि ॥ ९१ ॥ सागरम प्रियदर्शनया साह विवाह अध चन्दनदासेन, पुत्राभिप्रायवेदिना। तदर्थमर्थिता पूर्ण-भवतः प्रियदर्शना ॥ ९२ ।। तब पुत्रेण गुचीय, क्रीता प्रागुपकारतः । भयचेच मिति प्रीत्या, पूर्णभद्रोऽध्यभापत 11 ९३ ॥ सुचिरं चिन्तितश्चित्ते, ताभ्यां द्वाभ्यां शुभेऽहनि । नतेने पिभिः प्रीतैः, पाणिग्रहमहस्वयोः ॥ ९४ ।। कर्पकाणां यथा हेर्पः, कासितादब्दघर्पणान् । तथा परिणयादेतो, मुमुदाते वधू-धरौ ॥१५॥ परस्परं परप्रेम-रससान्द्रतयायो। क्रमात् तन्मनसोक्यं, जज्ञे मृत्-पिण्डयोरिव ॥ ९६ ॥ निरन्तरसरमेर-शरसूचीपंचारतः । १ क-विहितो' । २ सच|३ काकस्म समीपे । ४ कृषीवलानाम् । ५ क-अर्पः' । ६क-प्रसारतः। . प- घी- १७