पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- सुलभा सौख्यदा लक्ष्मीः, सुलभा सार्वभौमता ! सुलभा वःप्रभुत्वश्री-दुर्लभा सङ्गतिः सताम् ।। ७३ ।। असिनपारे संसारे, भूरिभिः सम्भृता भवः । कुतः क्लेशा विशीर्यन्ते, सतां सगाहते द्रुतम् ॥ ७४ ॥ म्लानिः स्यान्मलिनासदा-दंड तेजस्विनामपि । धनाधनघटाघट्टाद्, घटते रविरच्छविः ।। ७५ ॥ अशुद्धहृदयस्तुद्य-लक्ष्मीः कुटिलता बजेत् । हिमांशुराशु मुश्चेत, हीयमानः सुवृत्तताम् ॥ ७६ ।। मालिनासरसं शुद्ध-पक्षः प्रियमपि त्यजेत् । कियत् खेलति कासारे, घनासारे सितच्छदः ॥ ७ ॥ अपि तेजस्विनां तेजः, क्षीयते जडसगतेः । अध्ष्योऽप्यूप्मणा बाद, निदर्शनमिहानलः ॥ ७८ ॥ यूरा खीकुरुते सूक्ष्मी-भूयाक्रान्तं पराश्रयम् । सर्पः प्रसर्पति स्वर, बिले परविलेखिते ॥ ७९ ।। राः कारणतो दा-न्मधुरारावकारिणः । 'निमान निमन्ति निर्चिन, मुग्धान व्याघा मृगानिव ॥ ८० ।। तद ताताऽशोकदत्तो यः, प्रमत्तो मिनमस्ति ते । सोऽत्यन्तकुरिलखान्त-स्त्वं नितान्तमृजः पुनः ।। ८१ ॥ तद् वत्स ! युषयोः सन-स्तरगयति मे रतिम् । यथाहाथ-तमसोईस-बायसयोर्यधा ।। ८२ ॥ यूरस्थ वक्रचारस्य, परच्छिद्रप्रसारिपा द्विजिष्ठस्य च विश्वास, सर्पस्येवास मा ऋधाः ॥८३ ॥ इत्युपत्या चन्दनस्सान्द-सुन्दरे चन्दने स्थिते । चिन्तयामासिघानेव, चित्ते चन्दननन्दनः ।। ८४ ॥ १क-गार'२ योगरामपणे। स्वामिहीन । १५-मलिनापूर' । ५ मरिनमाप्त स्वभायम् । ६ अत पर ५९तमपद्यपर्यन्त पाठपपात पा-प्रती । ७क-'भूरास्तुरागतो। ८ म-धारिण । ६ पार्थानान् । १० है पुन! । ११३८ पद्यमपि विषय फ-प्रसी। १२५- स्वान्त- । १३ -सदने'। +