पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः सर्ग: १२७ चरित्रालयम् ] दैवमुच्छङ्य यत् कार्य, क्रियते फलवन्न तत् । सरोऽम्भश्चातकेनातं, गलरन्त्रेण गच्छति ॥ ६१ ॥ अन्तर्धतगुणैरेय, परेसां स्थीयते हदि । अर्थ समर्थयन्त्येनं, समनं कुसुमलजः ।। ६२ ॥ कटान्यसहमानानां, गुणारोपः कुतो भवेत् । वेधवन्धं सहित्वैव, पुष्पालिगुणमालिनी ।। ६३ ।। रक्तायामपि विश्वासः, कार्यो नार्या न सर्वथा । न बनाति दिनान्तलि, नीलीरागं किमलिनी ? ॥६४॥ बसन् दूरपि तेजस्वी, मदयत्युदिती निजान् । दवीयानपि पानि, सूरः पूरयति श्रिया ।। ६५ ।। स्वस्य स्वीकुरुते मृत्यु, बनो दानाशंवदः। कर्णतालाहते लि-बिमेतीमकपोलयोः ।। ६६ ।। किल म्लायन्ति सवृत्ता, विपदि खोपकारिणाम् । भैजन्त्यर्कातेन्तेि, तारकाः स्फारकोलिमाम् ॥ १७ ॥ दानशौण्डा न तन्यन्ति, यात्रा-पानविचारणरम् । कमल कलईसेऽपि, मधुपेऽप्यागते समम् ॥ ६८ ॥ उचैः सुचरिसरेका, शोपं दोपः सतां ब्रजेत् ! भुजङ्गीगर्मसन्दर्भ-मदः किम मुद्देऽम्युदः ॥ ९ ॥ सत्सगते प्रभाव: असिसारे संसारे, सारं सहः सतां मतः । इहामुत्र च पेप, नानायाफलोवलः ॥ ७० ॥ प्राज्यः प्राग्जन्मजैः पुण्यैः, सद्भिः सजोलिनां भवेत् । भाचिन्यागामिनि भये-ऽद्भुतकल्याणमालिनि ।। ७१ ॥ वर्मणि-तुम गव्योप, चिन्ता सङ्कल्प कामदाः । एभ्योऽप्यधिकदातासौ, पुनः सङ्ग. सतां मतः॥ ७२ ।। १ क-प्रतां अत पर 'तेजस्वी मद'पर्य तस पाठस्य प्रपात ! २ स-सजस। २ ख- 'कान्तिताम् । स-निनो' ।