पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ श्रीपभानन्दमहाकाव्यम् [श्रीजिनेन्द्र- -धृद्धवाक्याकुरी रुवा, फुधीः सन्तिएते.न यः ।। स मच इव मातङ्गः, स्वस्यान्यस्यापि नाशकत् ।। ४९ ॥ कलाकौशलमेय स्थान, गिजां वत्स ! जीवनम् । न तु प्रचण्डदोर्दण्ड-सण्डितद्वेपि पीरुपम् ॥ ५० ॥ सहसा साहसेनाति-कम्यते यन्महखिनः । मतं पतङ्गकस्येय, प्रदीपाक्रमणं हि तत् ।। ५१॥ अविमृश्य स्वपरयोः, शक्तिमुत्तिष्ठते तु यः। सोऽब्दशब्दे शरभवन् , गोखलनङ्गमङ्गभार ॥ ५२ ।। शास्फजीचिनो विप्राः, क्षत्रियाः शखजीविनः । भवन्ति वैश्याः शूद्राथ, कलाकौशलजीविनः ।। ५३ ॥ कलां कुलागतामेव, सेवमानो जनप्रियः । मन्दयानो गनः श्रेयां-स्तुरङ्गस्तु त्वरागतिः ॥ ५४॥ श्लाघ्या कुर्वन् न तत् फर्म, यनयात्मकुलोचितम् । करोत्यश्वः किमानन्दं, मन्दं गज इव प्रजन् ? ॥ ५५ ॥ विद्वेषो विक्रमो दान, लक्ष्मीविपपसेलनम् । छायां छन्नानि चमिर्जा, प्रयच्छल्पगमाऽजयत् ॥ ५६ ॥ अनुद्धताऽऽचाव-लक्ष्मीरा पणिग्जनैः । रखे राजन्यनुत्सेका, छेकै काकाभिशनैः (१) ।। ५७ ।। अपि हीनकुल श्रीमान् , संत्रामैरेव सेव्यते। एश्य 'द्विजकुलोमा, हंसा: मनमाश्रिताः ।।५।। नानुकूली विधिर्यत्र, धीमतां सत्र का स्पृहा । कि चिनार्क शशाङ्काभ्यां, वर्तते न रसावलम् ।। ५९॥ पैग्नैव विधिना स्टै, प्रयासस्तत्र का सताम् ।। पृथ्वीपाथो विना नैच, किमु चश्चन्ति पातकाः । । ६० ।। १ हस्ती । २ अापदवत् । ३ क-प्रोक्षगन्न । ४ लक्ष्मी कान्ति था । ५ख-'सा- भरपि । ६ पक्षियंशनियूषणाः । ७ सन्तुल्यत्तरं यदुक्तमभिनन्दकाव्ये- यीय विधिना सृष्टं, धीमतां तन या स्पृहा । थिमा पार्थिवतोयेन, चातयः बिन जीवति । -