पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् ] सामः सर्गः पतित्वेन ततस्त्राता, ममाता परमप्यसौ ॥ ३७॥ 'चिन चिन्तयन्तीति, प्रीतिपल्लवितैन सा । अगादगारं सारङ्ग-दर्शना मियदर्शना ॥ ३४॥-विशेषकम् सागरान्तरनिर्मन-मन कृष्टिश्रमासहा ! पौर्णभद्री किलापूर्णा, तूर्ण अस्वैदविन्दुभिः ॥ ३९ ॥ सम्भ्रान्तखान्तसक्रान्तं, कान्तं चन्दननन्दनम् । विधाणा तझरेणेव, सा चचार शनैः शनैः ॥ ४० ॥ जातसागरचन्द्रोरु-मोहसागरजागराम् । क्षिपन्तीन्दुरुचिस्वच्छा, दृशे पश्चात् पुनः पुनः ॥ ४१ ॥-विशेषकम् तद् गन्तेक्षणैस्तीक्ष्णैः समुत्कीर्णामिनाशये । तां घरन् सागरो थाम, जगाम सुहृदा सह ॥ ४२ ।। एनं नन्दनवृत्तान्तं, चन्दनः श्रेष्टिनामिनः । ज्ञातवाँनिति माध्यस्थ्यान, ध्यातवानिति शुद्धधीः ॥४३॥ विशुद्धामतिशुद्धस्य, युक्तोऽधिप्रियदर्शनाम् । रागः सागरचन्द्रस्य, चन्द्रस्येवाभिचन्द्रिकाम् ॥४४॥ तन्न युक्तं स यत् तेने, तदा मन्दिषु पौरुषम् | यौष चणिजा कार्यो, विक्रमः सुभटक्रमः ॥ ४५ ॥ फिन्स्यस्साशोकदत्तेन, निन्या रगति सङ्गतिः । विधोर्विधुन्तुदेनेव, रेणापूरताजुपः ॥ ४६॥ इति ध्यात्वा पियां थाम, सामवाक्यैः सुधामयः। नृपं मन्त्रीव 'संरब्ध, नन्दनं चन्दनोऽवदत् ॥१७॥ सागराय पित्रोरनुशासनम् वत्स! खच्छमते ! वेत्सि, स्वयं शास्त्रार्थनिश्चयम् । व्यवहाररहस्सं न, त्वं वथाऽप्यनुशाखसे !! ४८ ॥ १स-चैतसा'। २-पाठवेन' । ३ गृहगग छन। १ मृगनयना ! ५ पूर्णमदरस स-यानभ'। ६ विलोक्यतो बाहुल्यमनुनासिकानाम् । ७मभुः॥ ९ अकोषितम् । तनया।