पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भरिन्नाइयम् ] ससगः सर्गः १५५ युगपद् भगरजन्म-मुवेब विदधे तदा। नाकेषु नित्यघण्टाभिः, साराविणमिवारचः।। ४१०।। उत्कानीय प्रभु नन्तुं, चेलः शक्रासनान्यथ । इन्द्रकृत्येपु नौचित्यं, सान्नस्तस्थुरिति भुवम् ॥ ४११॥ ततः कम्पं तनौ कम्प-सामपश्चाननासनात् । साहान्तमिव सखा, 'सौधर्माधिपतिर्दधौ ॥ ४१२ ॥ संहसनयनस्यासन् , शोणा नधनरश्मयः । ज्वाला इयान्सरुद्दीप्त-फोपार्निर्मता पहिः ॥ ४१३ ।। स्वान्ते समन्ततः कोप-ज्वलने ज्वलिते द्रुतम् । अभिमानतरोस्तस्य, चकम्पेऽधरपल्लवः ॥ ४१४ ॥ रक्तो ललाटपट्टोऽस्य, स्वेदविन्दुकुटुम्बिता । अभिमृत्य भृकुट्याऽऽशु लिए: फलितकम्पपा ॥ ४१५॥ अये कोऽयमकालेऽपि, कालेनाद्य कदाक्षितः। पो ममाकम्पयन्मृत्यू-कण्ठी कॅण्डीरवासनम् ॥ ४१६ ।। शुधाण इति गीर्वाण-पतिः पाणितले परिम् । जिघृक्षति सक्षोणीभू-लक्षपक्षक्षयप्रदम् ॥ ११७ ।। सम्भाव्याद्भुतसंरम्भ, दम्भोलिग्रहणस्पृहम् । सेनानीः सञ्जगी शर, विक्रमो मूत्तिमानिय ।। ४१८ ।। विश्वेश! कोऽयमावेशा, सयभद्य समादिश । माणेः कसास्त धूमोर्णा-प्राणाधीशस्य तर्पणम् ॥ ४१९ ॥ ततः सुरपतिः स्वान्त, शान्तं कृत्वा प्रयुज्य च | अवधि युयुधे जन्म, प्रथमस जिनेशितः॥४२०॥ तः प्रमदपीयूप-क्षिप्तरोपचिपल्लवः । "धिश्चया ध्यातमत्रास्तु, मिथ्यादुप्कृतमेच मे ।। ४२१ ॥ इदं मुदा घदन्नेव, सपदि घुसदा प्रसः । सिंहासनं विहायाने, सप्ताष्टानि पदान्यगात् ॥ ४२२ ॥ मुग्मम् १ सिंहासनात् । २ इन्द्रस । ३ इन्द्रस्य । ४ सिंहासनम् । पर्वत । ६ रमस । ७क-शान्त सान्त। ८ फ-भिग